SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ पंडिमापडिवमाणं० गाहा । पडिमापडियामा उडुबद्धे एकेक अहोरतं एगखेत्ते अच्छंति । अहालं. दिया पंच अहोरत्ताई एगखेते अच्छति । जिणकप्पिया मासं । सुद्धपरिहारिया एवं चेव । धेरकप्पिया णिवाधातेण मासं, वाघाए ऊगं वा अतिरित्त वा मासं ॥१०॥ ऊणाइरित्त मासा, एवं थेराण अहणायव्वा । इयरे अट्ठ विहरिगं, णियमा चत्तारि अच्छंति ॥११॥ ऊगातिरित्त मासा० गाधा । ' इयरे गाम पडिमापडिवण्णया अहालंदिया एते एवं रितित्ता उउबद्धे कहिं पुण ठातवं वासारत्तिया चत्तारि मासा सव्वे वि अच्छति एगवेत्ते ॥११॥ आसाढपुण्णिमाए, वासावासं तु होति ठायव्वं । मग्गसिरबहुलदसमीउँ जाच एकम्मि खेतम्मि ॥१२॥ आसाढपुग्छिामाए वासावासेसु होति ठातव्वं० गाधा। आसाढधिसमाए वासावासं टातन्वं ।।१२।। बाहि ठिया वसभेहिं, खेतं गाहेत्तु वासपाओग्गं । कप्पं कहेत्तु ठवणा, सविणऽसुद्धस्स पंचाहे ॥१३॥ बाहि ठिया वसभेधि० गाश । 'बाहि ठिय' ति जत्थ आसाढमासकप्पो कतो तत्थ दसमीए आरम्भ जाव आसाढमासपारसी तात्र वासावासपाउग्गे खेत्ते संथारय-डगलग-छार-मल्लगादी गण्हता वसभा भावेति य खेत्तं साधुभावगाए । ततो आसाढपुष्णिमाए वासावासपाउग्गे खेले गंतुं आसाढचाउम्मासियं पडिक्कमंति, पंचहि दिवसेहिं प-जोसवणाकप्पं कहेंति, सावणबहुलस्स पंचमीए पजोसवेति । अह बाहिट्टितेहि वसभेहिं ण गहितागि छारादागि ताहे कप्पं कहेंता चेव मेहंति मल्लगादी!ग । एवं आसाढयुणिमाए ठिता जाव मम्गसिरबहुलस्स दसमी ताव एगम्मि खेत्ते अच्छेजा तिष्णि या दसराता। एवं तिन्नि पुण दसराता चिखल्लादीहिं कारणेहिं ॥१३॥ एत्थ तु अणभिग्गडियं, वीसतिरायं सवीसतीमासं! तेण परमभिग्गहिय, गिहिणातं कत्तिओ जाय ॥१४॥ एथ उ० गाधा। 'एथति पम्जोसविते सवीसतिरायरस मासम्स आरतो जति गिहाथः पुग्छंति-तुम्भे अञ्जो! वासारतं ठिता ? अध णो ताव ठाध ? ! एवं पुछिएहि जति अभिवटियसंवन्द्वरो जन्य अधिमासतो पडति तो आसाढपुणिमातो वोसतिराते गते भागति 'टिला मो' त्ति, आरतो ण कापति योतुं 'ठिता मो' त्ति । अह इतरे तिणि चंदसंबच्छरा तेसु सवीसतिराए मासे गते भगति ठिता मो' त्ति, आरतो ण कम्पति बोतुं ठिता मो' त्ति ॥१४॥ कि कारणं ? --- १थेराण होति णायचा प्रत्यन्तरेषु ॥ २ निशीथचौँ " अहालंदिया विसुद्धपरिहारिया जिणकप्पिया य" इति पाठः॥ ३ एवं विहरिता प्रस्यन्तरे ।। ४ घासावासेसु होति प्रत्य० । वासा. पासास होति प्रत्य। पासावासम्मि होति प्रत्यः॥ ५०मीर जाव प्रत्यं ॥ ६ बासाण सुखदसमीप नियुक्तिप्रत्यन्तरेषु ॥ "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy