SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ ठवणाए णिक्खेवो० गाहा द्वियम्] । णामठवणाओ गयाओ। दव्ववाणा जाणगसरीरभवियसरीरवतिरित्ता 'दव्वं च दन्वनिक्खेवो' जाई दवाई परिभुजति जाणि य परिहरिजंति । परिभुजंति तण-डगल-छार-मल्लगादि । परिहरिजंति सच्चित्तादि ३ । सच्चित्ते सेहो ण पन्चाविजित, अचित्ते क्स्थादि ण घेपति पढमसमोसरणे, मीसए सेहो सोवहितो । खेत्तट्टवणा सकोसं जायणं, कारणे वा चतारि पंच जोयणाई। कालवणा चत्तारि मासा, यच्च तस्मि कल्प्यम् । भाववणा कोधादिविवेगो भासासमितिजुत्तेण य होतव्वं ॥३॥४॥ एतेप्ति सामित्तादिविभासा कायया तत्थ गाधा--- सामित्ते करणम्मि य, अहिंगरणे व होति छन्भेया। एगत्त-पुहत्तेहिं, दवे खेत्तद्ध भावे य ॥५॥ ते० गाहा । दध्वस्स ठवणा वठवणा, दवाणं वा ठवणा दन्वठवणा, दावेण वा ठवणा दश्वठवणा, दन्वेहि वा ठवणा २, दबम्मि वा ठवणा द० २, दन्वेसु वा ठ० २ । एवं खेत्त-कालभावेमु वि एगत्त-पुहत्तेहिं सामित्त-करणा-ऽधिकरणा भाणितव्या । तत्थ दव्वस्स टवणा जहा कोइ संथारगं गेण्हति, दवाणं जधा तिनि पडोगारेणं गेण्हति, दवेणं जधा परिसास्ते चउसु मासेसु एकसिं आयंबिलेण पारेत्ता सेसं कालं अभत्तटुं करेति, दव्वेहि मासेणं मासेणं चत्तारि आयंबिलपारणया, एवं निम्विइयएणं पि, दम्वम्मि जया एगंगिए फलए ठायवं, दवेसु अधा दामादीकट्ठसंथारए । खेत्तस्स एमगामरस परिभोगो, खेत्ताणं तिगामादीण अंतरपल्लीयादीणं, करणे एगत्त-पुहत्तेज स्थि, अधिकरणे एगखेत्ते परं अजोयणमेराते गंतुं पडिएत्तए, पुहत्तेणं दुयमादोहिं वि अजोयणेहिं गंतुं पडिएत्तए. कारणे । कालस्स जा मेरा सा ठविज्जति-अकप्पिया यासारत्तकाले ा परिषेप्पति, कालाणं चउण्हं मासाणं ठवणा, कालेण आसाढपुष्णिमाए कालेण ठायति, कालेहिं पंचाहे पंचाहे गते कारणे ठायंति, कालम्मि पाउसे टायलि, कालेमु आसाढपुण्णिमाओ सवीसतिरायमासदिवसेसु गतेसु ठायति कारणे । भावस्स ओदइयस्स टवणा, भावाणं खतियं भावं संकेमंतस्स सेसाणं भावाणं परिवज्जणा होइ, भावेणं णिज्जरहाए ठाति, भावेहि णिजरद्वयाए संगहट्टयाए वेलावाचं करेति, भावम्मि स्वतोवसमिते, भावेसु णस्थि, अहवा खतोवसमिते भावे सुद्धातो सुद्धतरं एवमादिसु परिणमंतस्स भावेसु टुवणा भवति ॥५॥ एवं ताव दव्यादि समासेणं भगितं । इदाणि एते चेव वित्थरेण भणीहामि । तत्थ ताव पढमं कालवणं भणामि । किं कारणं : जेणं एतं मुत्तं कालवणाए सुत्तादेसेणं पस्वेतवं कालो समयादीओ, पगयं समयम्मि तं परूवेस्सं । णिक्खमणे य पवेसे, पाउस सरए य वोच्छामि ॥६॥ १ णिदिवओयणं पि प्रश्यन्तरेषु ॥ २ दोमादीकंखी संथारए प्रत्य० । दोमादीकं पी संथारए प्रत्यन्तरेषु ॥ ३°काले परिप्पति प्रत्य० ।' कालोपरि धेप्पति प्रत्य० ॥ ४०माकालेण प्रत्यन्तरेषु । ५ संकेतस्स प्रत्यन्तरेषु ॥ ६ जं पयं सुत्तं प्रत्य." "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy