SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ ८२ आणाए अणुपालिता अत्येगइया समणा णिग्गंथा तेणेव भवग्गहणेणं सिज्यंति बुज्झंति मुचंति परिनिव्वायंति सव्वदुक्खाणमंत करेंति, अत्थेगइया दोन्त्रेणं भवग्गहणेणं सिज्झति जाव सव्वदुक्खाणमंतं करेंति, अत्थेगइया तच्चेणं भवग्गहणेणं जाव अंतं करेंति, सत्तट्ट भवग्गहणाई नाइकमंति ॥ २९० ॥ तेणं कालेणं तेणं समरणं समणे भयवं महावीरे रायगिहे नगरे गुणसिलए चेइए बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं बहूणं देवाणं बहूणं देवीणं मज्झगए चेव एवमाइक्खर एवं भास एवं पण्णवेइ एवं परूवेइ पज्जोसवणाकप्पो नामऽज्झयणं सअटुं सहेउयं सकारणं समुत्तं सअत्थं सउभयं सवागरणं भुज्जो २ उवदंसेइ ति बेमि ।। २९१ ।। ॥ पज्जोसवणाकप्पो सम्मत्तो । अट्टमज्झयणं सम्मत्तं ॥ ए[कै]काक्षरगणनाग्रन्थाग्रमानमिदम् — एकः सहस्रो द्विशतीसमेतः, श्लिष्टस्तथा षोडशभिर्विदन्तु । कल्पस्य संख्या कथिता विशिष्टा, विशारदैः पर्युषणाभिधस्य ॥ १ ॥ ॥ ग्रन्थाग्रम् १२१६ ॥ "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy