SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ ७२ वृत्तपुव्वं भवइ 'दावे भंते! पडिगाहे भंते!" एवं से कप्पड़ दावित्त वि पडिगाहित्तए वि ॥ २३६ ॥ वासावासं पज्जोसवियाणं नो कपड़ निग्गंथाण वा निम्गंधीण वाट्टणं आरोग्गाणं बलियसरीराणं इमाओ नवरसविगईओ अभिक्खणं २ आहारितए, तं जहा - खीरं दहिं नवणीयं सपि तिल्लं गुडं महं मज्जं मंसं ॥ २३७ ॥ वासावासं० अत्येगतियाण एवं वृत्तपुब्वं भवइ 'अट्ठो भंते! गिलाणस्स ?" से य वयिज्जा 'अट्ठो' । सेय पुच्छियन्ये सिया 'केवईएणं अट्ठो?" से य वएज्जा 'एवइएणं अड्डो गिलास' । जं से पमाणं वदति से पमाणतो घेत्तव्वे । से य विन्नवेज्जा, से य विन्नवेमाणे लभिज्जा, से य पमाणपत्ते 'होउ, अलाहि' इति वचच्वं सिया । से किमाह भंते! एवएणं अडो गिलाणस्स । सिया णं एवं वयंतं परो वएज्जा 'पडिग्गाहेहि अज्जो !' तुमं पच्छा भोक्खसि वा देहिसि वा' एवं से कप्पड़ पडिग्गाहित्तए, नो से कप्पड़ गिलाणनीसार पडिग्गाहित्तए ॥ २३८ ॥ " वासावासं पज्जोसवि० अत्थि णें थेराणं तहप्पगाराई कुलाई कडाई पत्तियाहं थेज्जाई वेसासियाई सम्मयाई बहुमयाई अणुमयाईं भवंति तत्थ से नो कप्पर अक्खु वहत्तए 'अस्थि ते आउसो ! इमं वा इमं वा ?" । से किमाहु भंते! सड्डी गिही गिण्हइ वा तेणियं पि कुज्जा ॥ २३९ ॥ वासावासं पज्जोसवि० निचभतियरस भिक्खुस्त कप्पड़ एवं गोवरकालं गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्त वा पवेत्तिए वा, नत्थ आयरियवेयावच्चेण वा उवज्झायवे ० तवस्सिगिलाणवे० खुडएणं वा अवणजायएणं ॥ २४० ॥ वासावासं पज्जोसवि० चउ १ वा दादिति च । वा पाहसि गच्छ ॥ २ णं समजाणं तह च ॥ ३ प्याई घणमंताई बहु च ॥ ४ अट्टु ष ख-ध ।। ५- पतचिह्नमध्यवर्ती पाठ: छप्तावेव वर्तते ॥ "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy