SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ ५६ - भारियाए पुव्वरत्तावरत्तकालेसमयसि आहारवक्कंतीए जाव गन्भत्ताए वक्कंते ॥। १९१ ।। उसमे अरहा कोसलिए तिन्नाणो गए होत्था, तं० इस्सामि त्ति जाणइ जाव सुमिणे पासह, तं जहा - गय उसह० गाहा, सव्वं तहेव, नवरं सुविणपाढगा णत्थि नाभी कुलगरो वागरेह ॥ १९२ ॥ तेणं कालेणं तेणं समएणं उसमे अरहा कोसलिए जे से गिम्हाणं पढमे मासे पढमे पक्खे चितबहुले तस्स णं चित्तबहुलस्स अट्टमीपक्खेणं नवहं मासाणं बहुपडिपुण्णाणं अट्टमाण य राइंदियाणं जाव आसाढाहिं नक्खत्तेणं जोगमुवागएणं औरोग्गा आरोग्गं पयायी, तं जेव जाव देवा देवीओ य वसुहारवासं वार्सिसु, सेसं तहेव चारगसोहणं माणुम्माणवणं उस्सुकमाईयं हिपडियवज्जं सव्वं भाणियव्वं ॥ १९३॥ सभेणं॰ कोसलिए कासवगुत्ते णं, तस्स णं पंच नामधिजा एवमाहिनंति, तं जहा - उसमे इ वा पढमराया इ वा पढमभिक्खाचरे इ वा पढमजिणे उ १ कालसमयंसि उत्तरासादाहिं नक्खत्तेणं जोगमुखागपणं आहारवनंतीय भगवती सरीरषकंतीय जाय छ । कालरस आलादाहि आहारवती ३ कुच्छल गम च ॥ २ जाणइ । जं णं स्यणि उसमे णं भरहा कोसलिए मरुदेवाय देवीप कुर्किछसि गमताप वक्ते तं णं स्यणि सा मरुदेवा देवी तंसि वारिसगंसि स्यणिज्जसि तं चेष, वरं पदम उस मुद्दे अतितं पासति सेलाउ गये, णाभिकुलगरस्स साहेति णाभी सतमेव वागरेति, णत्थि सुमिणपाढगा ओराला णं तुमे देषा• सुमिणा दिट्ठा जाब सस्तिरिया णं तुमे देवा० सुमिना दिट्ठा, तं०-अत्थलाभो देवा० भोगलाभो दे० सोक्खलाभो वे० पुस्तकाभो०, पवं खलु दे० णवण्हं मासाणं जाव दारणं पयाहिसि । से वि य णं दारगे उम्सुकवारुभावे विण्णायपरिणयजीवणमणुपपत्ते महाकुलगरे यात्रि भविस्सति । सतेणं सा महदेवा देवी लेस तं चेष जाब सुद्देणं तं गर्भ परिवहति छ ॥ ३ याणं पुव्यरसाबरच कालसमयंसि च-छ ॥ ४ उत्तरासाढा घ छ । ५ अरोग्गा अरोग्गंग ॥ ६ पयाया । जं रथणि च णं उसमें अरहा कोस लिए जाते सा णं रयणी बहूहिं देवेहिं देवीदि ओवतंतेहि उत्पततेहिं य उज्जोबिया यावि दोत्था, एवं उप्पिजलगभूता, कहकहगभूता । जं स्यणि च णं उसमे अरडा कोसलिए जाते स्यणि च णं बद्दवे वेसमणकुंडधारिणो तिरियजंभगा देवा इक्खागभूमीप हिरण्णरासि प० । उसमे णं च । पयाया, जातकम्मै तहेव | उसमे ण छ | "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy