SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ भावमाणस्स दुवालसे संवच्छराई विइकताई। तेरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स जे से गिम्हाणं दोच्चे मासे चउत्थे पक्खे वइसाहसुद्धे तस्स णं वहसाहसुद्धस्स दसमीए पक्खणं पाईणगामिणीए छायाए पोरिसीए अभिनिवट्टाए पमाणपत्चाए सुब्बएणं दिवसेणं विजएणं मुहुत्तेणं जंभियगामस्स नगरस्स बहिया उजुवालियाए नईए तीरे वियावत्तस्स चेईयस्स अदूरसामंते सामागस्स गाहावइस्स कट्ठकरणंसि सालपायवस्स अहे गोदोहियाए उकुडुयनिसिज्जाए आयावणाए आयावेमाणस्स छटेणं भवेणं अपाणएणं हत्थुत्राहि नरखत्तेणं जोगमुवागएणं झाणतरियाए वट्टमाणस्स अणंते अणुत्तरे निब्वाधार निरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुप्पन्ने ॥१२०॥ तए णं से भगवं अरहा जाए जिणे केवली सव्वन्नू सञ्चदरिसी सदेवमणुयासुरस्स लोगस्स परियायं जाणइ पासह, सब्बलोए सैव्वजीवाणं आगई गई ठिई चवणं उववार तकं मणो माणसियं मुत्तं कडं पडिसेवियं आविकम्म रहोकम्मं अरहा अरहस्सभागी तं तं कालं मणक्यणायजोगे वट्टमाणाणं सबलोए सबजीवाणं सबभावे जाणमाणे पासमाणे विहरइ ॥ १२१॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे अट्ठियगामं नीसाए पढमं अंतरावासं वासावासं उवागए। चंपं च पिट्टिचंपं च निस्साए तओ अंतरावासे वासावासं उवागए। वेसालि नगरि वाणियगामं च निस्साए दुवालस अंतरावासे वासावासं उवागए । रायगिहं नगरं नालंदं च बाहरियं निस्साए चोदस अंतरावासे वासावासं उवागए। छ म्मिहिलाए दो भदियाए एगं आलभियाए एगं सावत्थीए एगं पणीयभूमीए एगं १०लस वासाई वि०-४॥ २०मस्स वासस्स च-छ ॥ ३ तीरंसि वि० छ। ४ तप प भगवं महाबीरे-गतपणे समणे भगवं महावीरे कल्पकतेणे कालेणं तेर्ण समपण समणे भगवं मारावीरे अर्वा ॥4 सबजगजीवाणं च ६०काइप जोगे छ । ७ छ महिलियापक-च. "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy