SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ पाढगा सिद्धत्थेणे रेना वंदियपूइयसकारियसम्माणिया समाणा पत्तेयं २ पुव्वण्णत्येसु भदासणेसु निसीयंति ॥६८॥ तए णं सिद्धत्थे खत्तिए तिसलं खत्तियाणि जवणियंतरियं ठावेइ, ठावित्ता पुष्फफलपडिपुनहत्थे पैरेणं विणएणं ते सुमिणलक्खणपाढए एवं क्यासि-एवं खलु देवाणुप्पिया! अज्ज तिसला खत्तियाणी तंसि तारिर्संगंसि जाव सुत्तजागरा ओहीरमाणी ओही २ इमेयारूवे ओराले जाव चोद्दस महासुमिणे पासित्ता णं पडिबुद्धा। तं जहा। गय उसभ० गाहा। तं एतेसिं चोदसण्हं महासुमिणाणं देवाणुप्पिया! ओरालाणं जाव के मण्णे कल्लाणे फलवित्तिसिसेसे भविस्सइ॥६९॥ तए णं ते सुमिणलक्खणपाढगा सिद्धत्थस्स खत्तियस्स अंतिए एयमढे सोचा निसम्म हट्ट जाव हियया ते सुविणे ओगिहंति, ओगि २ ता ईहं अणुपविसंति, ईहं २ ता अन्नमन्नणं सद्धि सैलाविति, संलाक्त्तिा तेसि सुमिणाणं लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अहिगयट्ठा सिद्धत्यस्स रन्नो पुरओ सुमिणसंस्थाई उच्चारेमाणा उच्चारेमाणा सिद्धत्थं खत्तियं एवं वयासी ॥७॥ एवं खलु देवाणुप्पिया! अम्हं सुमिणसंस्थे बायालीसं सुविणा तोसं महासुमिणा बाहत्तर सव्वसुमिणा दिट्ठी, तत्थ 'णं देवाणुप्पिया! अरहतमातरो वा चकवट्टिमायरो वो अरहतंसि वा चक्कहरंसि वा (॥० ४००॥) गर्भ वक्कममाणंसि एतेसिं तीसाए महासुमिणाणं इमे चोदस महासुमिणे पासित्ता णं पडिबुझंति, तं जहा-गय० गाहा ॥७१॥ वासुदेव १०थेण खत्तिएणं दिक छ । २ रण्णा ट्राहिंताहि मणुण्णाहि मणामाहि बग्गूहिं उवसंगहिता समाणा च ॥ ३ परमेण च ॥ ४ ०सगंसि सयणिज्जसि जाब स्वाब! सगंसि वासघरंसि तं चेव सम्वं साथ छ। संचालेंति, संचालेत्ता तेर्सि भा॥६सत्थं उच्चा० च । ७ सत्यसि बाया छ-ज ॥ ८°लीस सामन्नसुविणा क॥ ९ पञ्णत्ता च ॥ १०णं तिस्थगरमातरो छ॥ ११ वा तित्थगरंसि वा छ। १२ चक्कट्टिसि पाच-छ । "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy