SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. ६ स. ५३ नित्य एव पुरुष इति वा प्रतिज्ञा भवतु । अनित्य एवेति वा द्वयोरपि पक्षयोः प्रत्यभिज्ञानादिमत्त्वाख्यो हेतुर्विपरीतमेव साधयति । परिणामिपुरुषेणैवोभयैकान्तविद्धन व्याप्तत्वात् । न चैकस्य पुरुषस्य नित्यानित्योभयात्मकत्वं विरुद्ध सर्वप्राणभृतां तथैव स्वानुभवसिद्धत्वात्तथैव ५ प्रत्यभिज्ञानादिव्यवहारोपपत्तेः । अन्यथा समस्तव्यवहारोच्छेदप्रसङ्गात् । नित्य एवानित्य एव वेत्येवमेकान्तेन कल्पितयोः पुरुषयोः प्रमाणादिव्यवहारप्रवृत्तिविरुद्धयोः परम्परपरिहारस्थितिलक्षणो विरोधो न पुनरस्मिन्प्रमाणसिद्धे परिणामिपुरुषे । तथा चोक्तमाचार्यश्रीसिद्धसेनदिवाकरपादैः-- " परस्पराक्षेपविलुप्तचेतसः ___ स्त्रवादपूर्वापरमूढनिश्चयान् ।। समीक्ष्य तत्वोत्पथिकान्कुवादिनः __ कथं पुमान् स्थाच्छिथिलादरस्त्वधि ॥ १ ॥ वदन्ति यानेव गुणान्धचेतसः समेत्य दोषान् किल ते स्वविद्विषः । त एव विज्ञानपथागताः सता त्वदीयसूक्तप्रतिपत्तिहेतवः ॥२॥” इति । अन्येनाप्युक्तम् - "ये परस्खलितोनिद्राः स्वदोषेऽक्षिानमीलनाः । २० तपस्विनस्ते किं कुर्युरप्राप्तत्वन्मतश्रियः ॥” इति । एवमपारणिामा शब्दः कृतकत्वात्, तुरङ्गोऽयं शृङ्गसङ्गित्वादित्यादन्यिा विरुद्धोदाहरणानि दृश्यामि । तथा हि कृतकत्वं पूर्वोत्तराकारपहिहारावाप्तिास्थातलक्षणपरिणामेनैवाविनाभूतं बहिरन्तर्वा प्रतीतिविषयः सर्वथा नित्ये क्षणिके वा तदभावप्रतिपादनात् । तथा शृङ्गसनित्वमप्य .. - -- . . - -...-... - ... .-.... -- १. द्वा. प्रथमद्वा० श्लों. ५-६
SR No.009666
Book TitleSyadvada Ratnakar Part 5
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy