SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ७४७ परि. ५ सू. ८] स्याद्वादरत्नाकरसहितः ७४७ एकान्ताय प्रमितिविमुखं कथ्यमानाय तीयें: स्वान्तं हन्त स्पृहयतु कथं शेमुषीवल्लभानाम् ।। ५८३ ।। .. एवं सदसदनेकान्त एष समसाधि साधुयुक्तिशतैः। बौद्धमत खण्डनपूर्वकं नित्यानित्यानेकान्तवादस्य संप्रति नित्यानित्यानेकान्तः साध्यते सम्यक मण्डना । अत्राह ज्ञानश्रीश्रवणदुर्विदग्वशाक्यः कश्चित् --- क्षणिकै कान्ते जीवति कोऽयं तत्साधनमनोरथस्याऽवसरः । तथा हि"यत्सत्तत्क्षणिकं यथा जलधरः सन्तश्च भावा इमे सत्ताशक्तिरिहार्थकर्मणि मिते सिद्धेषु सिद्धा व सा। १० नाप्येकैव विधान्यदापि परकृनैव क्रिया वा भवेत द्वेधापि क्षणभङ्गसंगतिरतः साध्यैव विश्राम्यति ॥" सत्त्वमिहार्थक्रियासामर्थ्यमभीष्टं स्वभावहेतुत्वेनोपन्यम्तम् । तच्च प्रमाणतः प्रतिपन्नेषु निःशेषवादिनामविवादसिद्धम् । इति नाश्रयद्वारेण स्वरूपेण वास्यासिद्धिः । नापि विरुद्धता । सपक्षीकृते जलमुचि १५ विलोकनात् । साध्यविपर्ययव्यातिलक्षणस्य विरुद्धस्य साध्यवति दर्शना. नुपपत्तेः । ननु कथमिह क्षणिकत्वावधारणम् । यतोऽस्य सपक्षता स्यादिति चेत् । उच्यते । इह जलधरस्य जलधारणक्रियासमर्थस्तावदेकदा स्वभावो शक्यपरिहारः । क्षणान्तरे च द्वितीयादौ तत्क्रियायाः कृतस्वात्पुनः कर्तुमशक्यत्वात्तज्जातीयामन्यजातीयां वा कुर्यान्न कुर्याद्वा २० कामपि क्रियामिति पक्षाः । एवं तक्रियाकरणक्षणात्प्रागपि वक्तव्यम् । तत्र यदि प्रथमक्षणवत्क्षणान्तरेऽपि तत्करणसमर्थस्वभावोऽम्भोधरः कथं कदाचित्तक्रियाविच्छेदः । क्षणान्तर निवर्तनीयक्रियासमर्थस्वभावत्वे वा क्षणान्तरवत्प्रथमक्षणेऽपि सजातीयेतरक्रियाप्रसवप्रसङ्गः । क्षणान्तरेऽ. पि हि तत्सामर्थ्यसंभवाजननं तच्च तत्राप्यक्षीणम् । "Aho Shrut Gyanam"
SR No.009665
Book TitleSyadvada Ratnakar Part 4
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages284
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy