SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ परि. ५ स. ८ ] स्याद्वादरत्नाकरसहितः यस्याः प्रसादवशतः कृतिनां भवन्ति सा भारती वितनुतां मम वाञ्छितानि ।। ६९८ ॥ सौगन्ध्येन मनोरमे विकसिते पङ्केहेऽवस्थितां ___लक्ष्मी नित्यमवेत्य संश्रितवती तत्म्पर्द्धया भारती ।। शके वक्त्रसरोरुहं निरुपमं येषां ममाभीप्सितं ___ श्रीमन्तो मुनिचन्द्रसूरिगुरवः कुर्वन्तु ते सर्वदा ।। ६९९ ॥ इति शास्त्रवार्तासमुच्चयसमुद्रसमुल्लासनपूर्णचन्द्रश्रीमन्मुनिचन्द्रसूरिपादपद्मोपजीविना श्रीदेवाचायण विरचिते स्याद्वादरत्नाकरे प्रमाणनयतत्वालोकालङ्कारे विषयस्वरूपनिर्णयो नाम पञ्चमः परिच्छेदः ॥ ५ ॥ पञ्चमपरिच्छेदः समाप्तः ॥ "Aho Shrut Gyanam"
SR No.009665
Book TitleSyadvada Ratnakar Part 4
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages284
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy