SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालीकालङ्कारः [ परि. ५सू ८ संयोगगुणाश्रयानुपपत्तेः । निर्गुणत्वाद्गुणानामिति चेत् । नैवम् | गृहस्यावयवत्वेन संयोगगुणत्वायोगात् । कथं पृथ्वीपाथस्तेजसांविजातीयानामारम्भकत्वमिति चेत् । नीलधवलादितन्तूनां कथं पार्थिवा एवामी सर्वेऽपीति चेत् पृथिवीपाथस्तेजांस्यपि द्रव्याणि किंन ५ भवन्ति द्रव्यत्वेन सजातीयत्वे कालाकाशादिद्रव्यान्तरमपि तदारम्भकं स्यादिति चेत् । पार्थिवत्वेन सजातीयत्वे मृत्स्नादिकमपि किं न पटारम्भकं स्यात् । तन्तुत्वेन सजातीयत्वमत्र विवक्ष्यत इति चेत् । अत्रापि पौगलिकत्वेनेति विद्धि । पौगलिकत्वेन सजातीयत्वे पर्वतसमुदारम्भः प्रभृतिकमपि गृहारम्भकं भवेदिति चेत् । तन्तुत्वेनापि १० सजातीयत्वे पर्वत तुल्यस्तन्तुकूटोऽपि पटारम्भकः किं न भवेत् । भवत्येव यदि तावत्परिमाणपटनिष्पादन निपुणस्तन्तुवायः स्वादिति चेत् । इतरत्रापि भवत्येव तद्गृहारम्भकं यदि तथाविधः सूत्रधारः स्यात् । यथा तु भूयांसस्तन्तुवायास्तदंशेभूयसः पटान्निष्यादयन्तीति संभाव्यते तथान्यत्रापि संभावनेयमनिवार्या । ननु पौगलिकोऽप्यौर्व१५ वन्हिर्न कदाचिद्रहारम्भको दृस्तरिंक जरतरतन्तु संन्तानः पटारम्भकः कदाप्यालोकि । यथा तु नूतनपरिणामापन्नानां प्रागारम्भसामर्थ्यं तेषामासीत्तथौर्वानलादेरपि परिणामान्तरापन्नस्य तदासीदेवेति सर्वं तुल्यम् । एवं च गृहं द्रव्यं सजातीयद्रव्यारम्यत्वात्पटवदिति सिद्धम् । तथा च सिद्धस्तत्र संयोगः । न च सन्नप्यसौ भिन्न २० एव भविष्यतीति वाच्यम् । तथानीक्षणाद्भिन्नत्वाविशेषेण चैत्रकुण्डलसंयोगस्यापि मैत्रकुण्डलसंयोगापत्तेश्च । तत्र तस्य समवायान्न । कश्चिद्दोष इति चेत् / सिद्धस्तर्हि कथंचिद्व्यतिरेकः कथंचिदविण्वग्भावादन्यस्यास्य निराकरिष्यमाणत्वात् 1 यस्तु संयोगं स्वरूपतोऽपि पराकुरुते सौगतस्तस्य संयुक्तावताविति प्रत्ययः २५ किमालम्बनः स्यात् । न तावद्रूपालम्बनः । तत्प्रत्ययविलक्षणत्वाद्रूपादिनिमित्तो हि प्रत्ययो नीलं पीतमित्याकारेणैवोल्लसेत् । अस्तु तर्हि ९३२ " Aho Shrut Gyanam"
SR No.009665
Book TitleSyadvada Ratnakar Part 4
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages284
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy