SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ परि. ५ सू. ८] स्याद्वादरत्नाकरसहितः षष्ठप्रकारे पुनरात्मनोंऽशः सतात्त्विकः स्याकिमतात्त्विको वा । अतात्त्विकश्चेत्कथमत्र सिध्ये न तात्त्विको नैव भवेद्गुणः सः ।। ६७६ ॥ तादृशांशगुणनिर्मिता ततः प्रेत्यतापि परिकल्पिता भवेत् । कल्पिताग्निनरनिर्मिता क्वचि. त्तात्त्विकी किमिह तिग्मतास्ति भोः ॥ ६७७ ।। स्वीकृतं हन्त वैशेषिकेण त्वया व्यक्तमेवं च ताथागतं दर्शनम् । आत्मसक्तः प्रदेशस्ततोऽतात्त्विकः कीर्त्यमानः कथं कर्तिये कल्पताम् ॥ ६७८ ॥ तात्त्विकश्चेदभिर्नोऽथवा भेदवा न्स्यादयं तावदाद्यो न पक्षः क्षमः । प्राक्तनात्मप्रकारप्रतिक्षेपकृत् स्पष्टनिष्टाकिताशेषदोषाप्तितः ॥ ६७९ ॥ भिन्नं तं चेदाश्रयेथास्तदानीं पश्वादिः स्यात्तगुणाकृट एव । एवं चैतस्यैव सत्यात्मभावे किं कर्तव्यं भोस्तदन्येन पुंसा ॥ ६८० । २० अपि च । शरीरसंयुक्तात्मप्रदेशस्य देशान्तरवर्तिपश्चादिना प्राप्तेरसंभवात् । न चाप्राप्तानां तेषां तेन गुनाकर्षणं संभवतीति प्रागुक्तं न्याहन्यते । प्राप्तिसंभवे वा प्रदेशस्यापि व्यापकत्वात्कथं तं प्रति पश्चादेरुपसर्पणं स्यादिति प्रागुक्त एव दोषः । अथ तस्यापि देशस्थापरः प्रदेशः कोऽपि देवदत्तशब्दवाच्यस्तार्ह तत्रापि तदेव २५ "Aho Shrut Gyanam"
SR No.009665
Book TitleSyadvada Ratnakar Part 4
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages284
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy