SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ परि. ५.८ ] स्याद्वादरत्नाकरसहितः 04.0 एव दोषः । अथ व्याप्यवृत्त्येव कर्मेति तावत्प्र संयोगस्तत्र समुपलभ्यते चैत्रोऽत्र संयुक्त इति प्रतीतेस्तर्हि करशाखामात्रेऽपि चलिते चैत्रस्य चलनमुपलभ्यत 4444 .... अथात्रावयवसंयोगो भवत्येव तत्कारणस्यावयवसंयो www. " Aho Shrut Gyanam" .... .... चैत्रश्चतीति ५ रक्तत्वात्त प्रत्ययानुत्पत्तेरिति नुद्धोप्यमेव तस्याबाध्यमानस्यानुभवात् । अथात्मनि शरीर चलनेच्छया श दवयविरूपस्यारक्तत्वप्रसक्तेर्युगपद्रक्तारक्तरूपद्वयोपलब्धिप्राप्तेः । अपि च तदारम्भकोऽप्यवयवो यद्यवयविरूपस्तदा संयोगस्याव्याप्यवृत्तितया तत्राप्येकदेशवृत्तित्वमिति तुल्यः पर्यनुयोगः । अथाणुरूपस्तदा- १० णूनामतीन्द्रियावयवाश्रितः संयोगोऽप्यतीन्द्रिय एवेति न रक्तोपलम्भो भवेत् । अथ तृतीयः पक्षः । तदप्ययुक्तम् । संयोगस्याप्याश्रयानुपलब्धावनुपलब्धेः । अन्यथा घटपिशा वसंयोगस्याप्युपलब्धिः स्यात् । एवं चाङ्गुलिरूपवद्रागस्याप्यदृष्टाश्रयस्यानुपलब्धेराश्रयोपलब्धावेवोपलब्धेरिति व्याप्यवृत्तिरसावपि स्यात् । गन्धेन च व्याप्यवृत्तिना व्यभिचारः । १५ तस्याश्रयानुपलब्धावप्युपलम्भात् । अथारक्तेष्ववयवेषु समवेतद्रव्यस्योपलब्धावपि न रागसंयोगस्योपलब्धिरित्याश्रयोपलब्धौ नास्योपलब्धिरेदेत्यव्याप्यवृत्तित्वमुच्यते । नैतदपि युक्तम् । रक्तारक्कावयवसमवेतस्यावयविन एकत्वात्तदुपलम्भे रागद्रव्यसंयोगस्याप्यवश्यमुपलम्भोपपत्तेः । अन्यथा तदैक्यायोगात् । अनैकान्तिकं चेदृशमव्याप्यवृत्तिमाश्रयो - २० पलब्धावपि व्याप्यवृत्ते रसादेः कदाचिदनुपलम्भात् । ततः सिद्धं रक्तारक्तत्वं विरुद्धधर्मसंसर्ग इति । आवृतानावृतत्वमपि तथैव । तथा हि- कौपीनादिना शरीरस्यैकदेशावरणे सकलं तदात्रियते न वा | प्रथमपक्षे विवक्षितवाक्यवत्स कलस्यानुपलब्धिप्रसंग: । अथ नेति पक्षः । अवयवावरणेऽपि हि न शरीरस्यावरणमवयवावारकद्रव्य- २५ १ न. पुस्तके, अत्र कानिचिदक्षराण्यसंगतार्थानि सन्ति । ૮૮૩
SR No.009665
Book TitleSyadvada Ratnakar Part 4
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages284
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy