SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ८१८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ सु. ८ 'जननेऽपि हि कार्यस्य केनचित्समवायिना । समवायी तदा नासौ न ततोऽतिप्रसंगतः ॥' जननेऽपि कार्यस्य केनचित्समवायिनाभ्युपगम्यमाने समवायी नासौ तदा जननकाले कार्यस्यानिप्पत्तेः । न च ततो जननात् समवायित्वं ५ सिध्यति । कुम्मकारादेरपि घटसमवायित्वप्रसंगात् । * तयोरनुपकारेऽपि समवाये परत्र वा । संबन्धो यदि विश्वं स्यात्समवायि परस्परम् ।।' . संबन्धिनोरनुपकारेऽपि समवाये संयोगे वा संबन्धो यदीप्यते तदा विश्वमपि समवाथि । उपलक्षणं चैतदिति । संयोगि च म्यासंयोगेन १० समवायेन वा विश्वं संबन्धि स्यादित्युक्तं भवति । 'संयोगजननेऽपीष्टौ ततः संयोगिनौ न तौ। कर्मादेरपि संयोगिता स्याजननात्ततः ।।' यदि संयोगजननासंयोगिता तयोस्तदा संयोगजननेऽपीष्टावभिलषितौ । ततः संयोगजननान्न तौ संयोगिनौ। कर्मणोऽपि संयोगिता१५ पत्तेः । संयोगो धन्यतरकर्मज उभयकर्मजः संयोगजश्चेष्यते । आदि. ग्रहणासंयोगजस्यापि संयोगिता स्यात् । न सं .... .... .... .... .... .... कयोहिं जन्यजनकभावान्नान्या स्थितिरिति । अस्तु वा कार्यकारणभावलक्षणः संबन्धः, तथाप्यस्य प्रतिपन्नस्याप्रतिपन्नस्य वा सत्त्वं सिध्येत् । न तावदप्रतिपन्नस्य । अतिप्रसंगात् । प्रतिपन्नस्य २० चेत् । कुतोऽस्य प्रतिपत्तिः । प्रत्यक्षेण चेत् । कारणस्वरूपग्राहिणा कारणकार्योभयस्वरूपप्राहिणा वा । न तावदनिस्वरूपग्राहिणा । तद्धि तत्सद्भावमेव प्रतिपद्यते । न धूमस्वरूपम् । तदप्रतिपत्तौ च तदपेक्षयाग्नेर्न कारणत्वावगमो न हि प्रतियोगिस्वरूपप्रतिपत्तौ तं प्रति कस्यचित् कारणत्वमन्यद्वा धर्मान्तरमवगम्यते । नापि हि वहिधू२५ मयोः स्वरूपमेव प्रतिभासते । न तु वढेधूमं प्रति कारणत्वं, न खलु "Aho Shrut Gyanam"
SR No.009665
Book TitleSyadvada Ratnakar Part 4
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages284
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy