________________
॥ अथ तृतीयः परिच्छेदः॥
ये त्वां तीर्थपते स्मरन्ति मुदितस्वान्ताः क्षमामण्डनं __ ये त्वां विष्टपलोचनं प्रतिदिनं पर्यासते सर्वदा ॥ ये त्वां नाथ वितर्कयन्त्यवहिता ये वाऽनुमिन्वन्ति ते
मुच्यन्ते दुरितैस्ततो वयमपि त्वां देव सेवामहे ॥ ४४५ ॥ निर्णीत प्रत्यक्षप्रमाणम्वरूपम् । अथ परोक्षप्रमाणस्वरूपनिरूपणायाह- ५
अस्पष्टं परोक्षमिति ॥१॥ म्वपरव्यवसायज्ञानं यदम्पष्टमुक्तलक्षणात्स्पष्टाद्विपरीतमविशदं तत्परोक्षमित्यवगन्तव्यम् । तथा च प्रयोगः, परोक्षमस्पष्टज्ञानात्मकं परोक्षस्वात्, यदस्पष्टज्ञानात्मकं न भवति न तत्परोक्षम्, यथा प्रत्यक्षम्, परोक्षं च वक्ष्यमाणं स्मृत्यादिविज्ञानम् । तस्मादस्पष्टज्ञानात्मकमिति ॥ १॥ १०
अथास्य प्रकारान्प्रकटयन्नाहस्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदतस्तत्पञ्च
प्रकारमिति ॥२॥ स्मरणं च प्रत्यभिज्ञानं च तर्कश्चानुमानं चागमश्च त एव भेदास्तेभ्यस्तान्प्रतीत्येत्यर्थः । तत्परोक्षं पञ्चप्रकारमिति ॥ २॥ १५
सम्प्रति स्मरणं कारणगोचरस्वरूपतो निरूपयतितत्र संस्कारप्रबोधसम्भूतमनुभूतार्थविषयं तदित्या
कारं वेदनं स्मरणमिति ॥३॥
१ 'कृतधियः सजानते' इति म. संगृहीतः पाठः ।
"Aho Shrut Gyanam"