SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ परि. २ स. २६] स्याद्वादरत्नाकरसहितः ते च तत्कर्तृजन्तब उपादानमतिक्षुद्रपृथिव्यादिद्रव्यमुपकरणं मुखादि सम्प्रदानमात्मानमेव प्रयोजनमात्मनः स्थितिसुखादि जानन्त एव वल्मीकजन्तुवत्प्रवर्तेरन् । सिद्धे च नावश्यमधिष्ठायकं दृश्येरन् स्वभावविप्रकर्षात् । येऽपि दृष्टजन्मानो वृक्षादयः पौरुषेयाः । तत्र चिन्तैव नास्ति । अदृष्टपुरुषव्यापारास्तु ये विन्ध्यादिपरिसरभुवः तेऽपि ५ पिशाचादिप्रकारैरधिष्ठातृभिरसंख्यैः कर्तृमन्त इति कः सर्ववेदी भवतु । ते चाधिष्ठातारो देशकालयोभिन्ना एवेति कुतो विभुत्वनित्यत्वे । न चैवं शङ्काया विरोधकं किंचिदस्ति वस्तुबलप्रवृत्तमनुमानम् । ननु चैवं भवद्भिरपि न स्वीकृतमेव, एतावच्चातिकष्टतरं कल्पयतां वरमीश्वरकल्पनैव लाघवादिति चेत् । सत्यम् । यदि कल्पनामात्रे भरन्यासस्तदा १० भवदुपदेशमेव पुरस्करिष्यामः । यावत्युनरनुमानव्यानं न वर्जयसि । तावदेवास्माकमवश्यमतिनिपुणनिरूपणाभियोगः । अथ क्षुदैरसंख्यैनिर्मिता नर्मदाय इति दुनोति चेतश्चेत् । एकेनाशरीरेण निर्मितास्त इति तु सुष्ठुतराम् । तस्मात् प्रमाणमेव सर्वतो बलवद्यथा स्थापयति तथाऽर्थस्थितिः । अत एतत् दृढं निरूप्यते ! न च क्षुद्रेप्वनुरोधः १५ कश्चित् । क्षुदैरक्षुट्टैरदृश्यैः समानशक्तिभिरधिकशक्तिभिरस्वतन्त्रैः प्रधानसम्मतैरेकैकजन्तुसनाथापरिमितयथैर्वा स्थूलकाणुकैकानेकस्वकाबैंकभागोपादानानादिमात्रवेदिभिश्चतुर्गतिपर्यापन्नैः कृतो भवतु भुवनसन्निवेशः । एक एव कर्ताऽस्य माभूत् । न च जैनैस्तथानुपगमादेक एव कर्ता कार्यत्वात्प्रसिद्धथतीति वक्तव्यम् । एकस्याप्यप्रसिद्धिप्रस- २० ङ्गात् । न च वस्तुबलप्रवृत्तेऽनुमाने परोपगमापेक्षा । तदेवं बुद्धिमन्मात्रे साध्ये उपादानाद्यभिज्ञलक्षणविशेषनान्तरीयकतयाऽभिमतसर्वज्ञसिद्धिरनैकान्तिकी । सर्वकार्यक्रियाया एकाधारस्वनियमासिद्धेः । १ . एवं तत् ' इति भ. पुस्तके पाठः । "Aho Shrut Gyanam"
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy