________________
परि. २ सु. २३ ] स्याद्वादरत्नाकरसहितः
३८५ मानविरोधः सम्भवतीति पुरतः प्रसाधयिष्यते । द्वितीयभिदायां विसंवादी हेतुः । तथार्थोपदेशित्वस्य धर्मादिदर्शित्वेन सह विरोधाभावात् । तथा विश्वत्रयवर्तिनोऽर्थानाश्रित्य विरुद्धार्थोपदेशित्वमभ्युपेयते नियतान्वेति । तत्र प्रथमभेदे विरुद्धत्वं हेतोः। तथाविधमानाविरुद्धार्थोपदेशित्वस्य धर्मादिदर्शित्वे सत्येव सम्भवात् । उत्तरभेदे त्वसिद्धं तावत्। ५ न हि वयं प्रतिनियतमानाविरुद्धार्थोपदेशिनं विवादास्पदपुरुषमभ्युपेम। तस्य सर्वोपदेश्यपदार्थेषु तथाविधत्वात् । तृतीयभिदायां तु विसंवादित्वं हेतोः । उपदेशित्वमात्रस्य धादिदर्शित्वेन विरोधासम्भवात् । अथ रथ्यापुरुषादौ धर्माद्यदर्शित्वे सत्येवोपदेशित्वस्योपलादिदर्शने तु सर्वदापि तस्यानुपलम्भात्ततो व्यावृत्तिः सिध्यत्येवेति । तदपि १० त्रपास्पदम् । सर्वसम्बन्धिनोऽनुपलभ्यस्यासिद्धत्वेनात्मसम्बन्धिनस्तु विसंवादित्वेन प्रतिपादनात् । ननु धर्मादिदर्शिनः सर्वथैवाभावादुपपन्नं ततो व्यावृत्तिरुपदेशित्वस्य । तदेतदतिसाहसम् । धर्मादिदर्शिनोऽभावस्याद्याप्यप्रसिद्धेः । न हि तत्प्रसिद्धौ साधनमस्ति । तद्धि, उपदेशिल्वमेव भवेदन्यद्वा । प्रथमभिदि त्रिपददोषावतारः । उपदेशित्वाद्धि १५ धादिदीभावसिद्धौ ततोऽस्य व्यावृत्तिसिद्धिस्तसिद्धौ तु धर्माद्यदर्शित्वेन व्याप्तिस्तस्यां सिद्धायां पुनरतो धर्मादिदीभावसिद्धिरिति । अथान्यदनुपलम्भादि तदभावसाधनाय साधनमभिधीयते । तदप्यनुपपन्नम् । तस्यानल्पदोषदृष्तित्वेन प्रतिपादितत्वादिति नोपदेशित्वमत्र हेतुः । नापि पुरुषत्वम् । विपर्यये बाधाविधायिमानासम्भवेन २० साध्यशून्यपदार्थाच्यावृत्तेस्तस्य सन्देहदोलावलम्बित्वात् । न हि नामायं सम्भवी यत्सम्प्रतिपन्ने पुरुष प्रतिभातमप्रतिभातं वा तेन सर्वत्र भवितव्यं 'चेति । अन्यथा रथ्यापुरुषो धर्मादिदीभावाऽनवसायी
१' तत्सिद्धौ' इति प. भ. पुस्तकयोः पाठः । २ 'धर्माद्यदर्शिनैव ' इति प. भ. पुस्तकयोः पाठः । ३ ‘न्यायः' इत्यधिकं प. भ. पुस्तकयोः । ४ 'न भवितव्यं चेति' इति भ. पुस्तके पाठः ।
"Aho Shrut Gyanam"