SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्वालोकालङ्कारः [ परि. २ सु. २३ वारयितुं न पार्यते । तद्विपरीतेन विशदसंवेदनवेद्यत्वेन साधर्म्यदर्शने स्तम्भादावन्चयदर्शनात् । अनन्वयोऽप्युदाहरति दोषोऽत्र । साधो } साधु द्रवसे । परं नात्र विशेषः सिषाधयिषितः । धर्मादीनां शाब्दमानेनैव श्रोत्रियैर्वेदनाभिप्रायात् । विशदसंवेदन संवेद्यत्यमात्र एव तावद्विवाद इति तदेव प्रथमं प्रसाधनीयम् । सिद्धे पुनरस्मिन्ननुमानान्तरादिन्द्रियानिन्द्रियनिमित्त विशदसंवेदनवेद्यत्वरूपविशेषसिद्धिः । तथा हि । धर्मादिविशदवेदनं नेन्द्रियानिन्द्रियपरतन्त्रम् । अपर्यायत एवार्थावभासहेतुत्वात् । यत्तु नैवं न तदेवं यथास्मदादिवेदनम् । इदं तु न तस्मात्तथा । अवयवविशुद्धिस्तत्र पूर्ववद्विधातव्या । तस्मान्न विरुद्धानन्वयदोषावतारः । १० ननु साध्यानवबोधनोऽयं हेतुर्भविष्यति । उपाधिविशेषाविनाभावमूलत्वात् । तथा हि यद्यपि प्रमेयत्वविशदसंवेदनवेद्यत्वे नात्र सहावस्थिते अनुभूते । तथापि न प्रमेयत्वमात्रानुबन्धि विशदसंवेदनवेद्यत्वम् । अपि तु प्रमेयत्वावान्तरनेत्रादीन्द्रियविषयत्वानुबद्धम् । ततः प्रमेयत्वे सत्यपि य इन्द्रियविषयः स एव विशदसंवेदनवद्यो नीपादिः । नापरं धर्मा१५ धर्मादि । तस्येन्द्रियाविषयत्वादिति न प्रमेयत्वमात्रं साध्यावबोधनम् । अत्राभिधयते । विशेषस्य विशेषं प्रति बोधनेत्वेऽपि सामान्यव्याप्तेरनिरासार्हत्वमेव । यथा धूमविशेषस्य खादिरादिवह्निविशेषसम्बन्धेऽपि न धूम सामान्यस्य वहिसामान्यसम्बन्धो विशीर्यते । तथेहापि प्रमेयत्वावान्तरस्य नेत्रादीन्द्रियविषयत्वस्य नेत्रादीन्द्रियसमुद्भवविशदसंवेदनबो२० ध्येत्वेन व्याप्तौ सत्यामपि न प्रमेयत्वमात्रस्य विशद संवेदनवेद्यत्यसामान्येनाविनाभावो न भवतीति सर्वं प्रसिद्धानुमानसमानमेव । नाप्ययं हेतुः सविसंवादः । प्रमेयस्य सतो विशदसंवेदनावेद्यस्य सर्वथैवाभावात् । नन्वस्य विसंवादितापनोदं न मृप्यामहे । अभावेन विसंवादस्य दुर्वारत्वात् । तथा हि प्रमेयोऽप्ययं न विशदसंवेदनवेद्यः । अभावमानेनैवा ३८० १' बोधत्वेऽपि ' इति भ पुस्तके पाठः । २ ' वेद्यत्वेन ' इति प. भ. पुस्तकयोः पाठः । ३ ' सर्वम्' इति भ० पुस्तके नास्ति । " Aho Shrut Gyanam"
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy