SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ।।४०६॥ अजनि सुस्थितसुप्रतिबुद्ध इत्यभिधयाऽऽर्यसुहस्तिमहामुनेः । शमधनो दशपूर्वधरोऽन्तिष-द्भवमहातरुभञ्जनकुञ्जरः ।। ४ ।। | दशमं पर्व प्रशस्तिः । महर्षिसंसेवितपादसन्निधेः, प्रचारभागालवणोदसागरम् । महान् गणः कोटिक इत्यभूत्ततो, गंगाप्रवाहो हिमवद्रेिरिव ।। ५ ।। तस्मिन् गणे कतिपयेष्वपि यावत्सु, साधूत्तमेषु चरमो दशपूर्वधारी । उद्दामतुंबवनपत्तनवज्रजानि-वज्रं महामुनिरजायत वज्रसूरिः ।।६।। दुर्भिक्षे समुपस्थिते प्रलयव-द्धीमत्वभाज्यन्यदा । भीतं न्यस्य महर्षिसंघमभितो, विद्यावदातः पटे ।। योऽभ्युद्धृत्य करांबुजेन नभसा, पुर्यामनैषीन्महा- । पुर्यां मंक्षु सुभिक्षधामनि तपोधाम्नामसीम्नां निधिः ॥७॥ I४०६॥ तस्माद्वजाभिधा शाखाऽभूत् कोटिकगणद्रुमे । उच्चनागरिकामुख्यशाखात्रितयसोदरा ।।८।। तस्यां च वज्रशाखायां निलीनमुनिषट्पदः । पुष्पगुच्छायितो गच्छश्चन्द्र इत्याख्ययाऽभवत् ।।९ ॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy