SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ पृष्ठ क्र. २१५ २२२ ॥३६॥ सुभाषितम् । बलीयसी हि नियतिर्नियतेरपि पौरुषम् । शिष्याः कुर्वन्ती गुर्वाज्ञां राजाज्ञामिव सेवकाः । कुर्वन्ति विक्रमाऽऽसाध्यं साध्यं बुद्धयैव धीधनाः । किं किं करोति न पुमानाशापाशवशीकृतः ? आदत्तेऽब्धावप्युदंको भरणं निजमेव हि । जगद्बोधं विना नाऽन्यो ह्यर्थश्चंक्रमणे रवेः । लाभाल्लोभो हि वर्धते । सन्तः शक्तौ परस्यापि मात्सर्य न हि बिभ्रति बलीयानपि खिन्नः सन्नखिन्नेनाभिभूयते मदाय विभवः खलु करकोऽब्धिमपि प्राप्य गृह्णात्यात्मोचितं पयः । पुंसा राजप्रसादो हि वितनोति महाद्यताम् । यस्य प्रसन्नो नृपतिस्तस्य कः स्यान्न सेवकः । न्यंगितप्रतिमायां हि स्थाप्यते प्रतिमान्तरम् । पुंसां वपुर्विशेषोत्थाः शृंगारो जन्मभूमिषु । सर्वसाधारणी गंगा न हि कस्यापि पैतृकी । भावना हि फलत्येव विनानुष्ठानमप्यहो । अनभ्रवृष्टिवल्लाभो महतां स्यादचिन्तितः । २३० २३२ २४० २४० २४८ २५१ २६८ २६८ २६९ २६९ २६९ २६९ २७० २७२ २७२ २७४ ॥३६॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy