SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते दशमं पर्व | एकादशः सर्गः श्रीमहावीरजिनचरितम् । ॥३३६॥ प्रतिमायाः प्रतिकृतिरमुष्यास्तन्नृप ! त्वया । आनेतव्या यथा सेह मुच्यते नीयते त्वसौ ।। ४६१ ॥ इति तत्प्रतिमारूपं निरूप्यावन्तिपार्थिवः । रजनी तां तया रेमे रजन्यंते पुनर्ययौ ।। ४६२ ।। प्रद्योतोऽथ गतोऽवन्त्यां यथादृष्टामकारयत् । देवाधिदेवप्रतिमा जात्यश्रीखंडदारुणा ।। ४६३ ।। अपृच्छच्च महामात्यान् कारितेयं मया नवा । देवाधिदेवप्रतिमा प्रतिष्ठास्यति को न्विमाम् ।। ४६४ ॥ अवोचन्मत्रिणः स्वामिन् ! कौशाम्बीत्यस्ति पूर्वरा । तत्रान्वर्थाभिधानोऽभूज्जितशत्रुर्महीपतिः ।। ४६५ ।। पुरोधास्तस्य निःशेषविद्यास्थानाब्धिपारगः । काश्यपो नाम विप्रोऽभूत्तस्य जाया पुनर्यशाः ॥ ४६६ ।। कपिलो नाम पुत्रोऽभूत्तयोस्तस्मिञ्छिशावपि । काश्यपः प्राप पंचत्वमनाथः कपिलोऽभवत् ।। ४६७ ॥ राजाऽनात्य तं बालं काश्यपस्य पदेऽपरम् । द्विजन्मानं न्यधात् कीदृगेन्वयो योग्यतां विना ।। ४६८ ।। आदित्यकिरणास्पृष्टशरीरश्छत्रसंपदा । नृत्यत्तुरंगाऽऽरूढोऽथ पुरे बभ्राम स द्विजः ।। ४६९ ।। तं हष्टवा कपिलमाता स्मरन्ती पतिसंपदम् । रुरोद मन्दभाग्यानां ह्यसुखे रोदनं सखा ।। ४७० ।। कपिलोऽपि रुरोदोच्चै रुदतीं प्रेक्ष्य मातरम् । शोकः संक्रामति ह्याप्ते दर्पणे प्रतिबिम्बवत् ॥ ४७१ ।। नेत्राभ्यामश्रुमुग्वक्त्रं द्विधारमिव वारकम् । ऊल्लास्य मातुः कपिलोऽवदत् किमिति रोदिषी ? || ४७२ ॥ जगाद सा यथा ह्येष द्विजन्मा संपदोदयी । तथाऽभवत्तव पिता स्मृत्वा तज्जात ! रोदिमि ॥ ४७३ ।। १ नियायाथ । २ गानायो । गाम्नायो । ३ वारिजम् । उदायननृपतिचरित्रम् । ॥३३६॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy