SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ -355* S त्रिषष्टिशलाकापुरुषचारेते ॥३१३॥ दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् । मयाऽप्युक्ते (क्त) ग्रहीष्यामि निर्वीराऽहमपि व्रतम् । गार्हस्थ्यस्य फलं किंतु गृह्यतां तीर्थयात्रया ॥ १५३ ।। व्रते हि भावतः पूजा युज्यते द्रव्यतो न तु । इत्यहं तीर्थयात्रार्थमेताभ्यां सह निर्गता ।। १५४ ॥ अथेत्थमभयोऽवोचदतिथीभवताध नः । आतिथेयं सतीर्थ्यानां तीर्थादप्यतिपावनम् ॥ १५५ ॥ प्रत्युवाचाभयं साऽपि युक्तमाह भवान् परम् । कृततीर्थोपवासाऽहं भवाम्यद्यातिथिः कथम् ।। १५६ ।। अथ तन्निष्ठया हृष्टोऽभयस्तामवदत् पुनः । अवश्यं मम तत्प्रातरागन्तव्यं निकेतनम् ।। १५७ ॥ साऽप्यूचे यत्क्षणेनापि जन्मिनो जन्म पूर्यते । अहं प्रातरिदं कर्ताऽस्मीति जल्पेत्कथं सुधीः ? ।। १५८ ॥ अस्त्विदानीमियं भूयः श्वो निमंत्र्येति चिन्तयन् । तां विसृज्याभयश्चैत्यं वन्दित्वा स्वगृहं ययौ ।। १५९ ॥ तां निमंत्र्याभयः प्रातर्गृहचैत्यान्यवन्दयत् । भोजयामास च प्राज्यवस्त्रदानादि च व्यधात् ।। १६० ।। निमंत्रितस्तयाऽन्येधुर्मितीभूयाभयोऽप्यगात् । साधर्मिकोपरोधेन किं न कुर्वन्ति तादृशाः ? ।। १६१ ।। तया च विविधैर्भोज्यैरभयोऽकारि भोजनम् । चन्द्रहाससुरामिश्रपानकानि च पायितः ।। १६२ ।। भक्तोत्थितश्च सुष्वाप तत्कालं श्रेणिकात्मजः । आदिमा मद्यपानस्य निद्रा सहचरी खलु ॥१६३ ।। तं रथेन स्थाने स्थाने स्थापितैश्चापरै रथैः । अवन्तीं प्रापयामास दुर्लक्ष्यच्छद्मसद्म सा ।। १६४ ॥ ततोऽभयान्वेषणाय श्रेणिकेन नियोजिताः । स्थाने स्थाने मार्गयन्तस्तत्राप्ययुर्गवेषकाः ।। १६५ ।। १त्रोपयु। अभयकुमारस्य अपहरणम् । HAHAHAHAHARAS ॥३१३॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy