SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषपरिते भगवन्तं महावीरं जगदाप्तं निरीक्ष्य च । तद्धर्म चोररीकृत्य द्रष्टुं तानुत्सहेत कः ? ॥३१० ।। साधु साध्विति वदन्नथांबडः स्वं जगाम सदनं प्रमोदभाक् । धर्ममार्हतमनिन्द्यमुच्चकै हूंधुवाह सुलसाऽपि सर्वदा ।।३११ ॥ दशमं पर्व नवमः सर्गः श्रीमहावीरजिनचरितम् । २८६॥ *SHRSHAHAHARASHTRANSAR सुलसासम्यक्त्वपरीक्षा। इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये दशमपर्वणि हालिक-प्रसन्नचन्द्र-दर्दुरांकदेव-श्रेणिकभावितीर्थंकरत्वसालमहासाल-गौतमाष्टापदारोहणांबडसुलसाचरित्रवर्णनो नाम नवम सर्गः । IR८६॥ १ थाम्मडः ।
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy