SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥२६१ ।। बीजपूरकटाहोऽस्ति यः पक्वो गृहहेतवे । तं गृहीत्वा समागच्छ करिष्ये तेन वो धृतिम् ।। ५५० ।। सिंहोऽगादथ रेवतीगृहमुपादत्त प्रदत्तं तया । कल्प्यं भेषजमाशु तत्र ववृषे स्वर्णं च हृष्टैः सुरैः ।। सिंहानीतमुपास्य भेषजवरं तद्वर्धमानः प्रभुः । सद्यः संघचकोरपार्वणशशी प्रापद्वपुःपाटवम् ।। ५५१ ।। इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये दशमपर्वणि ऋषभदत्तदेवानन्दाप्रव्रज्या - जमालिगोशालक - विपतिपत्तिविपत्ति - भगवदारोग्यवर्णनो नामाष्टमः सर्गः । दशमं पर्व अष्टमः सर्गः श्रीमहावीर जिन चरितम् । गोशालस्य पूर्वभवाः । ।।२६१ ।।
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy