SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते २३९॥ दशमं पर्व अष्टमः सर्गः श्रीमहावीर| जिन चरितम् । ततः सौधर्मकल्पेऽसौ विमाने चारुणप्रभे । भविष्यत्यमरवरश्चतुःपल्योपमस्थितिः ।। २६४ ॥ इतश्च जाह्नवीहंसश्रेणिभिरिव चारुभिः । चैत्यध्वजै राजमाना चम्पेत्यस्ति महापुरी ।। २६५ ।। भोगिभोगायतभुजस्तंभः कुलगृहं श्रियः । जितशत्रुरिति नाम्ना तस्यामासीन्महीपतिः ।। २६६ ।। अभूद् गृहपतिस्तस्यां कामदेवाभिधः सुधीः । आश्रयोऽनेकलोकानां महातरुरिवाध्वनि ॥२६७ ।। लक्ष्मीरिव स्थिरीभूता रुपलावण्यशालिनी । अभूद्भद्राकृतिर्भद्रा नाम तस्य सधर्मिणी ।। २६८ ॥ निधौ षट् स्वर्णकोट्यः षड् वृद्धौ षड् व्यवहारगाः । व्रजाः षट् तस्य दशगोसहस्रमितयोऽभवन् । २६९ ।। तदा च विहरत्रुवौ तत्रोर्वीमुखमंडने । पूर्णभङ्गाभिधोद्याने श्रीवीरः समवासरत् ।। २७० ।। कामदेवोऽथ पादाभ्यां भगवन्तमुपागमत् । शुश्राव च श्रोत्रसुधां स्वामिनो धर्मदेशनाम् ।। २७१ ।। कामदेवस्ततो देवनरासुरगुरोः पुरः । प्रपेदे द्वादशविधं गृहिधर्म विशुद्धधीः ।। २७२ ॥ प्रत्याख्यत् स विना भद्रां स्त्रीजान् षड्व्रजी विना । निधौ वृद्धौ व्यवहारे षट् षट् कोटीविना वसु ।। २७३ ।। शेषं च वस्तुनियममानन्द इव सोऽग्रहीत् । ततः प्रभुं नमस्कृत्य ययौ निजनिकेतनम् ॥२७४ ।। स्वयमात्ते श्रावकत्वे तेनाऽऽख्याते च तत्प्रिया । भद्राऽप्युपेत्य जग्राह स्वाम्यग्रे श्रावकव्रतम् ।। २७५ ।। इतश्च काशिर्नाम्नाऽनुगंगमस्ति पुरी वरा । विचित्ररचनारम्या तिलकश्रीरिवावनेः ।। २७६ ॥ १ पुण्यम । भगवतो महावीरस्य दशानां श्रावकाणां चरित्राणि । ||२३९॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy