SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥२०३॥ अन्यदा नगरे कौमुद्युत्सवोऽभून्मनोरमः । शृंगाररससर्वस्वनाटिकासुखसन्निभः ।। १५५ ।। कुमारयुवतिर्मात्रा सहोत्सवदिदृक्षया । युवलोचनसारंगवागुरा सा समाययौ ।। १५६ ।। शचिसंव्यानसंवीतसर्वांगौ श्रेणिकाभयौ । विवाहप्रस्थितवराविव तत्र समेयतुः ।। १५७ ।। महत्युत्सवसंमर्दे श्रेणिकस्य करोऽलगत् । आभीरीदुहितुस्तस्या हृद्युन्नतकुचस्थले ।। १५८ ।। राजा जातानुरागो द्राक् तस्या निवसनाञ्चले । निजां बबन्ध सम्भोगसत्यङ्कारमिवोर्मिकाम् ।। १५९ ।। अभयं चादिशन्नाममुद्रा मे व्यग्रचेतसः । केनाप्यहारि तच्छोध्यस्त्वया तदपहारकः ।। १६० ।। रुरोध धीमतां धुर्यो रंगद्वाराण्यथाभयः । लोकानेकैकमारेभे क्रष्टुं शारानिवाक्षिकः ।। १६१ ।। सर्वेषामपि वस्त्राणि केशपाशान् मुखानि च । अभयः शोधयामास धिषणाधनशेवधिः ।। १६२ ।। आभीरीपुत्रिकायाश्च तस्या वस्त्रादि शोधयन् । स ददर्शाञ्चले बद्धां नृपनामाङ्किकतोर्मिकाम् ।। १६३ ॥ तामपृच्छच्च जगृहे त्वयेयं कथमूर्मिका ? । कर्णौ पिधाय साऽप्यूचे न जाने किंचिदप्यदः ।। १६४ ॥ तां च रुपवतीं दृष्टवा स दध्यौ धीमतां वरः । नूनं तातोऽनुरक्तोऽस्यामाभीरीदुहितर्यभूत् ॥ १६५ ॥ अस्याः संग्रहणविधावभिज्ञानं निजोर्मिकाम् । राजा रागपरवशो बबन्ध नियतं स्वयम् ।। १६६ ।। अभयश्चिन्तयन्नेवं तां निन्ये राजसन्निधौ । राजाऽप्यपृच्छत् किं प्राप्तो ? यशस्कर ! स तस्करः ।। १६७ ।। १ णि । दशमं पर्व सप्तमः सर्गः श्रीमहावीर जिनचरितम् । | दुर्गन्धा वृत्तान्तः । ॥२०३॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy