SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते 1192411 जगज्जैत्रा गुणास्त्रातरन्ये तावत्तवासताम् । उदात्तशान्तया जिग्ये मुद्रयैव जगत्त्रयी ॥ ३६६ ॥ एवं च मेरुस्तृणतां नीतोऽब्धिर्गोष्पदीकृतः । गरिष्ठेभ्यो गरिष्ठो यैः पाप्मभिस्त्वमपोहितः ।। ३६७ ॥ च्युतश्चिन्तामणिः पाणेस्तेषां लब्धा सुधा मुधा । यैस्ते शासनसर्वस्वमज्ञानैर्नात्मसात्कृतम् ॥ ३६८ ॥ यस्त्वय्यपि दधौ दृष्टिमुल्मुकाकारधारिणीम् । तमाशुशुक्षणिः साक्षादालप्याऽलमिदं हि वा ।। ३६९ ।। त्वच्छासनस्य साम्यं ये मन्यन्ते शासनान्तरैः । विषेण तुल्यं पीयूषं तेषां हन्त हतात्मनाम् ॥ ३७० ॥ अनेडमूका भूयासुस्ते येषां त्वयि मत्सरः । शुभोदर्काय वैकल्यमपि पापेषु कर्मसु ॥ ३७१ ।। तेभ्यो नमोऽञ्जलिरयं तेषां तान्समुपास्महे । त्वच्छासनामृतरसैर्यैरात्माऽ सिच्यतान्वहम् ।। ३७२ ।। भुवे तस्यै नमो यस्यां तव पादनखांशवः । चिरं चूडामणीयन्ते ब्रूमहे किमतः परम् ।। ३७३ ।। जन्मवानस्मि धन्योऽस्मि कृतकृत्योऽस्मि यन्मुहुः । जातोऽस्मि त्वद्गुणग्रामरामणीयकलम्पटः ।। ३७४ ।। इत्यभिष्टुत्य विरते श्रेणिके परमेश्वरः । पीयूषवृष्टिदेशीयां विदधे धर्मदेशनाम् ।। ३७५ ।। श्रुत्वा तां देशनां भर्तुः सम्यक्त्वं श्रेणिकोऽश्रयत् । श्रावकधर्मं त्वभयकुमाराद्याः प्रपेदिरे ।। ३७६ ।। देशनान्ते जगन्नाथं प्रणम्य श्रेणिको नृपः । प्रीतः स्वामिगिरा प्रीतैः सुतैः सह ययौ गृहे ।। ३७७ ।। श्रेणिकं धारिणीं चाथ भक्त्या विरचिताञ्जलिः । कुमारो मेघकुमार उदारोक्तिर्व्यजिज्ञपत् ॥ ३७८ ॥ पालितो लालितश्चास्मि युवाभ्यां सुचिरं ह्यहम् । श्रमायैव ह्यभूवं वां प्रार्थये तु तथाऽप्यदः ।। ३७९ ॥ दशमं पर्व षष्ठमः सर्गः श्रीमहावीरजिनचरितम् । मेघकुमारचरित्रम् | 1192411
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy