SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरि 1194811 सेनकोSपि भ्रमन्नेकं दृष्ट्वा कुलपतिं वने । तत्पार्श्वे तापसो भूत्वा गृह्णाति स्मोष्ट्रिकाव्रतम् ॥ २३ ॥ तीव्रेण बालतपसा स्वमत्यन्तं कदर्थयन् । वसन्तपुरमेवाऽऽगादपरेद्युः स तापसः ॥ २४ ॥ मंत्रिसूस्तापसश्चेति तमानर्च जनोऽखिलः । वैराग्यकारणं पृष्टः कथयामास चेति सः ॥ २५ ॥ सुमंगलकुमारेण रुपमेतदहासि मे । वैराग्यं तेन मे जातं सत्यंकारस्तपः श्रियः ॥ २६ ॥ तच्छ्रुत्वा तं नमस्कर्तुं सुमंगलनृपोऽभ्यगात् । क्षमयित्वा पारणाय न्यमंत्रयत चाऽऽदरात् ॥ २७ ॥ सोऽपि राज्ञे प्रदत्ताशीरनुमेने तदर्थनाम् । कृतकृत्य इवागाच्च राजापि निजवेश्मनि ॥ २८ ॥ पूर्णेऽथ मासक्षपणे नृपतेः प्रार्थनां स्मरन् । शान्नात्मा राजभवनद्वारमाप स तापसः ॥ २९ ॥ शरीराऽसौष्ठवमभूत्तदा च पृथिवीपतेः । द्वारं च पिदधे द्वास्थः कस्तदा भिक्षुमीक्षते ॥ ३० ॥ स्खलितो द्वारदानेन सेतुनेव जलप्लवः । 'यथागतेनैव तपस्वी व्याजुघोट सः ॥ ३१ ॥ निश्चित्य मासक्षपणं ययौ च पुनरुष्ट्रिकाम् । न चाकुप्यत्तपोवृद्धौ हृष्यन्ति हि महर्षयः ॥ ३२ ॥ स्वस्थभूतो द्वितीयेऽह्नि भक्तो राजा तपस्विषु । गत्वा नत्वा क्षमयित्वा पुनरेवमुवाच तम् ॥ ३३ ॥ निमन्त्रितोऽसि पुण्याय मयाऽघं पुनरर्जितम् । प्रायः पापनिवासानां पापमेवातिथीयते ॥ ३४ ॥ तवान्यत्रापि भगवन्निषिद्धं पारणं मया । अदातुर्हि प्रियालापोऽन्यत्र लाभान्तरायकृत् ॥ ३५ ॥ १ तपसा नित्यं स्व । २ यथा । ३ चीय° । दशमं पर्व षष्ठमः सर्गः श्रीमहावीर जिनचरितम् । | श्रेणिक जन्म । 1194811
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy