SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते 1194811 I क्षीयते कर्म शुद्धैस्तु ज्ञानचारित्रदर्शनैः । प्रत्यक्षोऽतिशयज्ञानभाजां मोघस्तदस्ति भोः ! ।। १५८ ।। प्रतिबुद्धः प्रभासोऽपि स्वाम्युपन्यस्तया गिरा । दीक्षामादत्त सहितः खंडिकानां त्रिभिः शतैः ।। १५९ ।। महाकुला महाप्राज्ञाः संविग्ना विश्ववंदिताः । एकादशाऽपि तेऽभूवन्मूलशिष्या जगद्गुरोः ॥ १६० ॥ इतश्च चन्दना तत्र शतानीकगृहस्थिता । पश्यन्ती यान्तमायान्तं दिविषज्जनमम्बरे ।। १६१ ।। स्वामिनः केवलोत्पत्तिनिश्चयाद्व्रतकांक्षिणी । त्रिदशैरदवीयोभिर्निन्ये श्रीवीरपर्षदि ।। १६२ ।। सा त्रिः प्रदक्षिणीकृत्य नत्वा चोपास्थित प्रभुम् । प्रव्रज्यार्थं नृपाऽमात्यपुत्र्यो बढ्योऽपरा अपि ॥ १६३ ॥ चन्दनां धुरि कृत्वा ताः स्वयं प्राव्राजयत् प्रभुः । अस्थापयच्छ्रावकत्वे नृन्नारींश्च सहस्रशः ।। १६४ ॥ जा संघे चतुर्वैवं धौव्योत्पादव्ययात्मिकाम् । इन्द्रभूतिप्रभृतीनां त्रिपदीं व्याहरत् प्रभुः ।। १६५ ॥ आचारांगं सूत्रकृतं स्थानांगं समवाययुक् । पंचमं भगवत्यंगं ज्ञाताधर्मकथापि च ।। १६६ ।। उपासकांतकृदनुत्तरोपपातिकाद्दशाः । प्रश्नव्याकरणं चैव विपाकश्रुतमप्यथ ।। १६७ ।। दृष्टिवादश्चेत्यंगानि तत्त्रिपद्या कृतानि तैः । पूर्वाणि दृष्टिवादान्तः सूत्रितानि चतुर्दश ।। १६८ ॥ तत्रोत्पादाऽऽग्रायणीये वीर्यप्रवादमित्यपि । अस्तिनास्तिप्रवादं च ज्ञानप्रवादनाम च ॥ १६९ ॥ टि. *खण्डिकः शिष्यः । १ स्थानकं । दशमं पर्व पञ्चमः सर्गः श्रीमहावीरजिन चरितम् । अग्नि भूत्यादीनां शंकानिरसनम् । 1194811
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy