SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते 11980 11 सिद्धार्थोऽप्यवदत् केयं वाचोयुक्तिस्तवाधुना । न कालो वचसामेषां चिकित्स्यो भगवान् खलु ॥ ६३८ ॥ तयोर्बुवाणयोरेवं निरपेक्षः प्रभुर्ययौ । तस्थौ च बहिरुद्याने शुभध्यानपरायणः ।। ६३९ ।। सिद्धार्थखरकौ तौ च गृहीत्वा भेषजादिकम् । तत्रोद्याने त्वरावन्तौ भगवन्तमुपेयतुः ।। ६४० । तैलद्रोण्यां विनिवेश्य तैलेनाभ्यज्य च प्रभुम् । संवाहकैर्बलीयोभिस्तावमर्दयतामथ ।। ६४१ ।। श्लथेषु मर्दनात्संधिष्वोजस्विपुरुषैः प्रभोः । संदंशाभ्यामकृष्येतां युगपत्कर्णकीलकौ ।। ६४२ ।। कीद्वयं सरुधिरं निर्ययौ कर्णरन्ध्रयोः । अवशिष्टं वेदनीयं कर्म साक्षादिव प्रभोः ॥ ६४३ ॥ तथाऽभूद्वेदना कीलकर्षणेन यथा प्रभुः । ररास भैरवारावं वज्राहत इवाचलः ।। ६४४ ।। नाऽस्फुटत् स्वामिमाहात्म्यात्तेन नादेन मेदिनी । विपद्यपि हि नाऽर्हन्तः परोपद्रवकारिणः ।। ६४५ ।। संरोहण्या रोहयित्वा कर्णौ नाथं प्रणम्य च । क्षमयित्वा च सिद्धार्थखरकौ गृहमीयतुः ।। ६४६ ।। वेदनामपि तौ भर्तुः कृतवन्तौ शुभाशयौ । बभूवतुः सुरलोक श्रीभाजनमुभावपि ।। ६४७ ।। दुष्टाशयस्तु गोपालो विधाय स्वामिवेदनाम् । सप्तमावनिदुःखानां भाजनं समजायत ।। ६४८ ॥ स्वामिनो भैरवारावान्महाभैरवमित्यभूत् । तदुद्यानं तत्र देवकुलं च विदधे जनैः ।। ६४९ ।। एवं श्रीवीरनाथस्योपसर्गेष्वखिलेष्वपि । जघन्येषूत्कृष्टं कटपूतनाशीतमुत्कटम् ।। ६५० ।। कालचक्रं मध्यमेषूत्कृष्टेषूद्धरणं त्विदम् । गोपारब्धा उपसर्गा गोपेनैव च निष्ठिताः । ६५१ ।। ॥ युग्मम् ॥ दशमं पर्व चतुर्थः सर्गः श्रीमहावीर जिनचरितम् । कीलककर्षणम् । 1198011
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy