SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥१२५॥ दशमं पर्व चतुर्थः | सर्गः श्रीमहावीरजिन चरितम् । अधस्तान्निजभूमित्वाच्चमरस्तत्र चाग्रतः । तत्पृष्ठतोऽगाद्दम्भोलिर्वजी तत्पृष्ठतः पुनः ।। ४४१ ।। पश्चात्प्रचलितोऽपीन्द्रो निजशक्त्याऽतिवेगवान् । करीव प्रतिकारस्य तयोर्निकटवर्त्यभूत् ।। ४४२ ।। आसन्नप्रायकुलिशः कथंचित्प्राप सोऽसुरः । प्रतिमास्थं महावीरं दवार्तद्विपवन्नदीम् ।। ४४३ ।। शरणं शरणमिति ब्रुवाणः स्वामिपादयोः । अन्तरे सूक्ष्मकीभूय कुन्थुवच्चमरोऽविशत् ॥४४४ ॥ चतुरंगुलमप्राप्त स्वामिपादारविन्दयोः । वजं मुष्ट्याऽग्रहीद्वजी सर्प गारुडिको यथा ।। ४४५ ॥ प्रभुं प्रदक्षिणीकृत्य वन्दित्वा च पुरन्दरः । कृताञ्जलिरुवाचैवं भक्तिनिर्भरया गिरा ॥ ४४६ ।। नाऽज्ञासिषं यथा स्वामिपादपद्मप्रभावतः । आगमच्चमरेन्द्रो मामुपद्रोतुं समुद्धतः ।। ४४७ ।। अज्ञानादमुचं वज्रं पश्चाच्चावधिनाऽबुधम् । अमुं त्वत्पादसलीनं सहस्वाऽऽग इदं मम ।। ४४८ ।। इत्युक्त्वा शक्र ऐशान्यां स्थित्वा वामांघ्रिणा भुवम् । रोषनाशाय भित्त्वा त्रिश्चमरेन्द्रमदोऽवदत् ।। ४४९ ।।। भो भोः ! साधु त्वया चक्रे यद्विश्वाभयदः प्रभुः । शिश्रिये शरणायाऽयं गुरुः सर्वगरीयसाम् ॥ ४५० ।। मया वैरं समुत्सृज्य मुक्तोऽसि चमरासुर! । गत्वा चमरचंचायां स्वऋद्धिसुखभाग्भव ।। ४५१ ॥ एवं चमरमाश्वास्य भूयोऽपि परमेश्वरम् । नमस्कृत्य प्रतिययौ निजं स्थानं पुरन्दरः ।। ४५२ ।। गते शक्रे चमरेन्द्रः प्रभोः पादद्वयाऽन्तरात् । निरगादस्तमितेऽर्के गुहाया इव कौशिकः ।। ४५३ ।। १°सुरः । चमरोत्पातवर्णनम् । & ॥१२५॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy