SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते 11903 11 भाण्डानि क्षालयन्त्यासीद्बहुली तंत्र चेटिका । त्यक्तुकामोषितभक्तमपश्यत् प्रभुमागतम् ।। १५६ ।। किं तुभ्यं कल्पत ? इति सा स्वामिनमभाषत । पाणि प्रासारयत् स्वामी भक्ताऽन्नं सापि तद्ददौ ।। १५७ ।। स्वामिपारणकप्रीतैः पंचदिव्यानि नाकिभिः । चक्रिरे तत्र सदने मुमुदे च जनोऽखिलः ।। १५८ ।। तदैव बहुली राज्ञा दासीभावादमोच्यत । भवादपि हि मुच्यन्ते भव्याः स्वामिप्रसादतः ।। १५९ ।। पारयित्वा प्रभुस्तत्र विहरन् पृथिवीमिमाम् । दृढभूमिमनुप्राप बहुम्लेच्छकुलाऽऽकुलाम् ।। १६० ।। पेढालग्रामं निकषा पेढालाराममन्तरा । कृताष्टमतपःकर्मा पोलासं चैत्यमाविशत् ॥ १६१ ॥ जन्तूपरोधरहितमधिष्ठाय शिलातलम् । आजानुलंबितभुजो *दरावनतविग्रहः ।। १६२ ।। स्थिरचेता निर्निमेषो रुक्षैकद्रव्यदत्तदृक् । तस्थौ तत्रैकरात्रिक्या महाप्रतिमया प्रभुः ।। १६३ ॥ तदा शक्रः सुधर्मायां सभायां परिवारितः । सहस्रैश्चतुरशीत्या सामानिकदिवौकसाम् ।। १६४ । त्रयस्त्रिंशत्त्रायस्त्रिशैः पर्षद्भिस्तिसृभिस्तथा । चतुर्भिर्लोकपालैश्च संख्यातीतैः प्रकीर्णकैः ।। १६५ ।। प्रत्येकं चतुरशीत्या सहस्रौरंगरक्षकैः । दृढाबद्धपरिकरैः ककुप्सु चतसृष्वपि ॥ १६६ ॥ सेनाधिपतिभिः सेनापरिवीतैश्च सप्तभिः । देवदेवीगणैराभियोग्यैः किल्बिषिकादिभिः ।। १६७ ॥ १ नाम । २० । ३ मावसत् । टि. *किंचित् नतशरीरः । दशमं पर्व चतुर्थः सर्गः श्रीमहावीर जिनचरितम् । उपसर्गवर्णनम् । 11903 11
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy