SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ दशमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥९७॥ सर्गः श्रीमहावीरजिनचरितम् । | कुटुंबी तत्र गोशंखी नामाभीराधिपोऽभवत् । वन्ध्या बन्धुमती नाम भार्या तस्यातिवल्लभा ।। ७७ ।। ग्रामस्य तस्य चासन्नो ग्रामः खेटकनामकः । हतो दस्युभिरभ्येत्य बन्दा जगृहिरेऽपि च ।।७८ ।। तदा च वेशिका नाम तत्र स्त्री सुषुवे सुतम् । हते पत्यौ सुरुपति दस्युभिश्चालिता च सा ॥ ७९ ॥ सा तु प्रसवरोगार्ता बालपाणिः शशाक न । गन्तुं तैर्वेगिभिश्चौरैौर्दुर्दान्तवृषैरिव ।। ८० ॥ अथ तामूचिरे चौरा यदि त्वं जीवितार्थिनी । तदेनं बालकं मुञ्च मूर्त व्याधिमिवात्मनः ।। ८१ ।। साऽर्भ तरुतले मुक्त्वा भीताऽगाद्दस्युभिः समम् । सर्वस्यापि हि लोकस्य न प्राणेभ्योऽपरं प्रियम् ।। ८२ ॥ प्रभाते सह गोरुपैर्गोशंखी तत्र चागतः । ईक्षाञ्चके बालकं तं सुरुप इति चाऽग्रहीत् ।। ८३ ॥ निजपल्याः सुतत्वेन स तं बालकमर्पयत् । अन्यपुत्रोऽप्यपुत्राणां भवत्यत्यन्तवल्लभः ।। ८४ ॥ छागं निहत्य रक्तेन मिश्रं चक्रे स बालकम् । पल्या च सूतिनेपथ्यं ग्राहयामास बुद्धिमान् ।। ८५ ॥ मद्भार्या गूढगर्भाऽऽसीत् सा सुतं सुषुवेऽधुना । प्रावादीदिति लोके स चकार च महोत्सवम् ।। ८६ ।। तन्माता वेशिका चौरैश्चम्पापुर्यां चतुष्पथे । अवास्थाप्यत विक्रेतुं क्रीता योग्येति वेश्यया ।। ८७ ।। गणिकाव्यवहारं सा शिक्षिता वेश्यया तया । प्रसिद्धगणिका जज्ञे रुपावगणिताप्सराः ।।८८ ॥ क्रमेण तरुणीभूतो गोशंखिकसुतोऽपि हि । विक्रेतुं घृतशकटं चम्पायां ससुहृद्ययौ ।। ८९ ॥ पौरान विलसतस्तत्र विदग्धरमणीवृतान् । सोऽपि दृष्ट्वा रन्तुमिच्छुर्गणिकापाटकं ययौ ॥९० ॥ उपसर्गवर्णनम् । ॥९७॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy