SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ॥३८॥ क्र. 9 २ ७ ९ 90 99 १२ १३ १४ १५ परिशिष्टः । नवमपर्वान्तर्गतानि सुभाषितानि । सुभाषितम् । अपकारिष्वपि कृपा सतां किं नोपकारिषु ? चित्रा हि चित्तवृत्तिः शरीरिणाम् । स्वर्गाय जायतेऽवश्यमप्येकाहकृतं तपः । जनो हि जीवितव्यार्थी तन्नास्ति न करोति यत् । सहेत कः स्वदारेषु पारदारिकविप्लवम् । अलंघ्या भवितव्यता | आदरेण गृहीतं हि किं वा न स्यान्मनस्विनाम् । संभोगभूमयोऽपि स्युस्तपसे शान्तचेतसाम् । पापाः सर्वत्र शंकिताः । क्षीरपाणमिवाहीनामपकारोऽसतां यतः । आपोऽपि तप्यन्ते वह्नितापतः । उत्तिष्ठति यतो वह्निस्तत्र विध्यापयेत् सुधीः । भवादृशाः (मुनयः) समदृशो ह्यपकार्युपकारिषु । मान्यं हि गुरुशासनम् । छलान्वेषी हि मन्मथः । पृष्ठ क्र. २ २ २ ३ ३ ६ ६ ६ ६ ६ ७ 19 ७ ८ ९ ॥३८॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy