SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते अष्टम पर्व सप्तमः सर्गः श्रीअरिष्ट| नेमिजिनचरितम् । IR६७॥ शुभैर्निमित्तैः शकुनैः संसूचितजयोत्सवः । प्रति पूर्वोत्तरामाशां प्रचचाल जनार्दनः ।। १९५ ।। युग्मम् ॥ पंचचत्वारिंशतं तु योजनानि निजात् पुरात् । गत्वा तस्थौ सेनपल्या ग्रामे संग्रामकोविदः ।। १९६ ।। अग्जिरासंघसैन्याच्चतुर्भिर्योजनैः स्थिते । तत्र कृष्णबले केचिदागुर्विद्याधरोत्तमाः ॥ १९७ ।। समुद्रविजयं नत्वा तेऽवोचन्नृपते वयम् । गुणगृह्यास्त्वदीयस्य भ्रातुरानकदुन्दुभेः ।। १९८ ।। ॥युग्मम् ।। येषां कुलेऽरिष्टनेमिर्जगद्रक्षाक्षयक्षमः । एतौ च रामगोविंदावद्वितीयपराक्रमौ ।। १९९ ।। प्रद्युम्नशांबप्रमुखा नप्तारोऽमी च कोटिशः । तेषां वो युधि साहाय्यमन्येभ्यः कीशं ननु ।। २०० ।। तथाप्यवसरं ज्ञात्वा स्वभक्त्या वयमागताः । समादिशस्व सामंतवर्गे गणय नः प्रभो ।। २०१॥ एवमस्त्विति राज्ञोक्ते ते भूयोऽप्येवमूचिरे । जरासंघस्तृणमसौ केवलस्यापि शाङ्गिणः ।। २०२ ॥ वैताढ्याद्रौ जरासंघगृह्या ये संति खेचराः । इहायांति न यावत्ते तान् प्रति तावदादिश ।। २०३ ।। सेनानीश्चायमस्मासु वसुदेवोऽस्तु तेऽनुजः । प्रद्युम्नशांबसहितः सत्येवं ते जिताः खलु ।। २०४ ।। समुद्रविजयः कृष्णानुज्ञयानकदुंदुभिम् । प्रेषीत्यधुम्नशांबौ च पौत्रौ तैः खेचरैः समम् ।। २०५ ॥ १ जगतो रक्षायां क्षये च समर्थः । कृष्ण जरासंघयुद्धम् । ॥ २६७॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy