SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥२३३॥ मयूरीपुत्रविरहदानादब्दानि षोडश । रुक्मिणी पुत्रविरहदुःखान्यनुभविष्यति ।। २५७ ॥ श्रुत्वेति भगवंतं तं नमस्कृत्य च नारदः । उत्पत्येयाय वैताढ्ये मेघकूटाह्वये पुरे ॥ २५८ ॥ दिष्ट्या ते चाभवत् पुत्र इति जल्पंश्च नारदः । संवरेणर्चितस्तस्य प्रद्युम्नश्च प्रदर्शितः ।। २५९ ।। नारदोऽपि हि तं दृष्टवा रुक्मिणीसदृशं सुतम् । सप्रत्ययः संवरं तमापृच्छ्य द्वारकां ययौ ।। २६० ।। कृष्णादीनां स आचख्यौ पुत्रोदंतमशेषतः । रुक्मिण्याश्च लक्ष्मीवतीभववृत्तांतपूर्वकम् ।। २६१ ॥ ततश्च रुक्मिणी देवी भक्तितो रचितांजलिः । सीमंधरं भगवंतं तत्रस्थापि नमोऽकरोत् ॥ २६२ ॥ भविता षोडशाब्दांते सुतेन सह संगमः । इत्यार्हतेन वचसा स्वस्था तस्थौ च रुक्मिणी ॥ २६३ ॥ इतश्च पूर्वं वृषभस्वामिनः कुरुरित्यभूत् । सुतो यस्याभिधानेन कुरुक्षेत्रमिहोच्यते ।। २६४ ।। कुरोः सुतोऽभवद्धस्ती यन्नाम्ना हस्तिनापुरम् । हस्तिभूपतिसंतानेऽनंतवीर्योऽभवन्नृपः ॥ २६५ ॥ तस्माच्च कृतवीर्योऽभूत् सुभूमश्चक्रभृत्ततः । ततोऽप्यसंख्यभूपेषु शांतनुः पार्थिवोऽभवत् ॥ २६६ ॥ गंगा सत्यवती चेति तस्याभूतामुभे प्रिये । गंगायामभवत्पुत्रो भीष्मो भीष्मपराक्रमः ॥ २६७ ॥ चित्रांगदचित्रवीर्यौ सत्यवत्याः सुतावुभौ । अंबिकांबालिकांबेति चित्रवीर्यस्य तु प्रियाः ॥ २६८ ॥ तासां धृतराष्ट्रपांडुविदुरास्तनयाः क्रमात् । धृतराष्ट्रे न्यस्तराज्येऽभूत् पांडुर्मृगयापरः ।। २६९ ।। -1994 अष्टमं पर्व षष्ठः सर्गः श्रीअरिष्टनेमिजिनचरितम् । कुरुवंशी | त्पत्तिः । ॥ २३३ ॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy