SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते IR२५॥ अष्टमं पर्व षष्ठः |सर्गः श्रीअरिष्टनेमिजिनचरितम् । कथं वैरं धूमकेतोस्तेनाभूत्पूर्वजन्मनि । भूयोऽपि नारदेनैवं पृष्टः स्वामीत्यवोचत ।। १५३ ॥ जंबूद्वीपस्य भरते मगधेषु महर्द्धिके । शालिग्रामेऽस्त्युपवनं ख्यातं नाम्ना मनोरमम् ।। १५४ ।। तस्योद्यानस्याधिपतिर्यक्षोऽभूत् सुमना इति । अवात्सीत्तत्र च ग्रामे सोमदेव इति द्विजः ।। १५५ ॥ सोमदेवस्याग्निलायां पल्यामभवतां सुतौ । अग्निभूतिर्वायुभूतिश्चोभौ वेदार्थकोविदौ ।। १५६ ।। विद्यया विश्रुतौ तत्र द्वावपि प्राप्तयौवनौ । भुंजानौ विविधान् भोगांस्तस्थतुस्तौ मदोधुरौ ।। १५७ ।। तस्मिन्मनोरमोद्यानेऽपरेधुर्नदिवर्धनः । आचार्यः समवासार्षील्लोकेनैत्य च वंदितः ।। १५८ ।। अग्निभूतिवायुभूती दृप्तौ त्वेत्यैवमूचतुः । शास्त्रार्थ वेत्सि चेत्कंचित्तद्भो वद सिंतांबर ।। १५९ ॥ नंदिवर्धनशिष्यस्तौ सत्योऽवोचत् कुतो युवाम् । समायातौ शालिग्रामादिति तावप्यशंसताम् ।। १६० ।। भूयः सत्योऽवदत्प्राप्तौ मानुष्यं भोः कुतो भवात् । इति पृच्छामि तद्भूतं जानीथो यदि किंचन ।। १६१ ।। ततस्तौ तस्थतुर्लज्जाधोमुखौ ज्ञानवर्जितौ । आख्यातुं तद्भवं सत्यो मुनिरेवं प्रचक्रमे ।। १६२ ।। ग्रामस्यास्य वनस्थल्यां शृगालौ पललाशिनौ । युवां पूर्वभवेऽभूतमहो ब्राह्मणसत्तमौ ।। १६३ ॥ क्षेत्रे कुटुंबिनैकेन चर्मरज्ज्वादिकं निशि । मुक्तं वृष्ट्यार्दीकृतं तत्ताभ्यां सर्वमभक्ष्यत ।। १६४ ।। अत्याहाराद्विपद्योभौ तौ युवा निजकर्मणा । सोमदेवजद्विसुतौ संजाताविह जन्मनि ॥ १६५ ॥ १ सृधातोः अद्यतनीरुप् । २ श्वेतांबर ।३ मांसमक्षिणी । प्रधुम्नपूर्वभवः । || २२५॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy