SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते IR१२॥ वृतौ रथस्थैर्यदुभिश्चंद्रार्को भग्रहैरिव । तौ तां पुरी प्राविशतां भवज्जयजयारवम् ॥ ४२५ ॥ तस्यं वैश्रवणेन दर्शितगृहेष्वस्थुर्दशार्हा हरी रामोऽन्ये यदवः कुलानि च परीवारोऽथ कृष्णाज्ञया । रत्नस्वर्णधनैर्विचित्रवसनैर्धान्यैश्च सार्धद्व्यहं वर्षन् यक्षपतिः पुरीमभिनवां तां पूरयामास सः ॥ ४२६ ।। | अष्टमं पर्व पञ्चमः सर्गः श्रीअरिष्टनेमिजिनचरितम् । | द्वारिकानिर्माणम् । इत्याचार्यश्रीहेमचंद्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्येऽष्टमे पर्वणि रामकृष्णारिष्टनेमिजन्म कंसवधद्वारिकानिवेशकीर्तनो नाम पंचमः सर्ग: । ॥ २१२॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy