SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥१७०॥ अष्टमं पर्व तृतीयः | सर्गः श्रीअरिष्टनेमिजिनचरितम् । सुप्तां तदा मामत्याक्षीरिदानी क्व नु यास्यसि । चिरात् प्राणेश दृष्टोऽसीत्यवोचद्भीमजा मुहुः ।। १०३४ ॥ नीतो गृहांतरेऽभ्यर्थ्य कुब्जो बिल्वात् करंडकात् । आकृष्य वस्त्रालंकारानामुच्याभूत्स्वरुपभाक् ।।१०३५ ॥ ततश्च भीमतनया यथारुपं निजं पतिम् । तमालिलिंग सर्वांगमपि वल्लीव पादपम् ।।१०३६ ॥ समागतं पुनद्वरि नलं कमललोचनम् । आलिंग्याध्यासयामास भीमः सिंहासने निजे ।। १०३७ ।। त्वं स्वामी सर्वमेतत्ते समादिश करोमि किम् । एवं वदन् भीमरथो वेत्रीवास्थात् कृतांजलिः ।। १०३८ ॥ दधिपर्णो नलं नत्वाऽवदन्नाथोऽसि नः सदा । तत्क्षमस्व यदज्ञानात्त्वय्यकार्यमनुष्ठितम् ।। १०३९ ।। अत्रांतरे धनदेवः सार्थवाहो महर्द्धिकः । स आगादुपदापाणिर्द्रष्टुं भीमरथं नृपम् ।। १०४० ।। वैदर्भी सार्थवाहस्य तस्य पूर्वोपकारिणः । अकारयभीमनृपं स्वबंधोरिव गौरवम् ॥१०४१ ॥ ऋतुपर्णश्चंद्रयशास्तत्सुता चंद्रवत्यपि । वसंतश्रीशेखरश्च स तापसपुरेश्वरः ।। १०४२ ॥ तत्राययुर्दवदंत्याह्नायिताः पितृवाचकैः । नितांतमुत्कंठितया पूर्वोपकृतिलिप्तया ।। १०४३ ।। ॥युग्मम् ।। अतिसक्रियमाणास्ते नित्यं भीमेन भूभुजा । तस्थुर्मासं नवनवैरातिथ्यैः प्रीतचेतसः ।।१०४४ ॥ अन्यदा तस्थुषां तेषां सर्वेषां भीमपर्षदि । प्रातर्देवो दिवः कश्चिदायासीभाप्लुतांबरः ।।१०४५ ।। १ परिधाय । २ कात्या दीपितांबरः । प्रतिहारीव । + प्रामृतम् । दवदंत्योमिलनम् । || १७०॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy