SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ||१२४॥ अष्टमं पर्व तृतीयः सन: श्रीअरिष्टनेमिजिनचरितम् । अपि खेचरनारीभिर्गीयमानबलो नलः । रममाणः समं भैम्या भूमिमन्वशिषच्चिरम् ॥ ४३५ ।। कूबरः स्वकुलांगारो राज्यलुब्धो नलस्य तु । छलं गवेषयामास सत्पात्रस्येव शाकिनी ।। ४३६ ।। द्यूतासक्तिनलस्याभूत् सदा न्यायवतोऽपि हि । चंद्रस्यापि कलंकोऽस्ति क्व रत्नमनुपद्रवम् ॥ ४३७ ॥ जयामि मेदिनीमेनामिति क्रूराशयो हृदि । कूबरो रमयामास सर्वदा देवेनैर्नलम् ॥ ४३८ ॥ रेमाते तो बहुकालं देवनद्यूतलीलया । संचचार डमरुकग्रंथिवच्च द्वयोर्जयः ।। ४३९ ।। अन्यदानुगमचरबंधमोक्षक्षमोऽपि हि । नलो नालमभूज्जेतुं कूबरं दैवमोहितः ।। ४४० ॥ अनुकूलो नलस्याक्षः कांक्ष्यमाणोऽपि नापतत् । तच्छारीः कूबरः क्रूरो मुहुर्मुहुरमारयत् ।। ४४१ ॥ ग्रामकर्वटखेटादि शनकैरियन्नलः । हीयमानोऽभवल्लक्ष्म्या ग्रीष्मे सर इवांभसा ।। ४४२ ।। विषसादाखिलो लोको नले द्यूतममुंचति । कुबरस्तु जहर्षोचैः पूर्यमाणसमीहितः ।। ४४३ ॥ नलानुरक्तो लोकश्च हा हा कर्तुं प्रचक्रमे । हाहाकारं तमाकर्ण्य तत्रागाद्दवदंत्यपि ।। ४४४ ।। उवाच वचनं नाथ नाथामि त्वां प्रसीद मे । मुंच द्यूतं द्रोहको ते वैरिणाविव देवनौ ॥ ४४५ ॥ वेश्यागमनवद्यूतं क्रीडामात्रं मनीषिणः । सेवंते नाथ न त्वेवमंधकरणमात्मनः ।। ४४६ ।। वरं राज्यं स्वयं देहि कुबरायानुजन्मने । श्रीरात्तास्मात्प्रसह्येति प्रवादं मात्मनः कृथाः ।। ४४७ ।। १ सत्पुरुषस्य । २ पाशैः । ३ शारिः भाषायां 'सोगठी' इति ख्यातनाम । ४ प्रार्थयामि । द्यूते कूबरेण नलस्य पराजयः । ॥ १२४॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy