SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते 11903 11 सूरप्रभं शिरोरत्नं दकगर्भे च कुंडले । हारं शशिमयूखं च केयूरे ललितप्रभे ।। १७४ ।। नक्षत्रमालिकां चार्धशारदामभिधानतः । सुदर्शनौ च कटकौ विचित्रमणिमंडितौ ।। १७५ ।। विचित्ररत्नं च कटिसूत्रकं स्मरदारुणम् । दैवतानि च माल्यानि दैवतं च विलेपनम् ॥ १७६ ॥ तदैव वसुदेवाय प्रददौ परितोषभाक् । तदंगलग्नं कृत्वा च सोऽप्यभूद्धनदोपमः ।। १७७ ।। वसुदेवं तथा दृष्ट्वा धनदेनापि सत्कृतम् । श्यालादयः सहायाताः सर्वे मुमुदिरेतराम् ।। १७८ ।। हरिश्चंद्रोऽपि हि तदा तत्रागत्य सकौतुकः । प्रणम्य धनदं बद्धांजलिरेवं व्यजिज्ञपत् ।। १७९ । भवद्भिर्भारतं वर्षमद्य दैवान्वगृह्यत । स्वयंवरदिदृक्षूणां यद्युष्माकमिहागमः ॥ १८० ॥ इत्युक्त्वा सज्जयामास स स्वयंवरमंडपम् | मंचांश्च कारयामास विविधासनबंधुरान् ।। १८१ ॥ विमानच्छायया पृथ्व्याः संतापमपसारयन् । उद्दंडपुंडरीकालिदर्शितेन्दुपरंपरः ।। १८२ ।। वीज्यमानः सुरवधूपाणिपल्लवलालितैः । विद्युदुत्क्षिप्तकरणनर्तकैरिव चामरैः ।। १८३ ॥ वालिखिल्यैरिव रविस्स्तूयमानश्च बंदिभिः । ततः स्वयंवरं द्रष्टुं प्रचचालोत्तरापतिः ।। १८४ ।। ॥ त्रिभिर्विशेषकम् ॥ श्वेतदिव्यांशुकोल्लोचं ज्योत्स्नालिप्तमिवांबरम् । स्मरसज्जीकृतधनुः संनिभाबद्धतोरणम् ।। १८५ ॥ १ जलगर्भे । २ वालिखिल्याऋ षयस्तैः । छत्रम् । 196676 अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिन चरितम् । कनकवती स्वयंवरः । ॥ १०३ ॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy