SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥१६॥ अष्टमं पर्व | तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् । नाथाद्य कृष्णदशमीदिवसस्तदनंतरम् । भावी सितायां पंचम्यां पूर्वाह्ण तत्स्वयंवरः ।। ८५ ।। स्वयंवरोत्सवे तत्र प्रयातुं यूयमर्हथ । त्वत्संगमाशाजीवातुरनुग्राद्यैव सा त्वया ।। ८६ ।। वसुदेवोऽप्यथावादीच्चंद्रातप दिनोदये । आपृच्छ्य स्वजनानेवं करिष्ये मुदमुदहेः ।। ८७ ॥ तिष्ठेस्त्वं प्रमदवने मया सह यियासया । स्वप्रयत्नफलं हंत पश्येस्तस्याः स्वयंवरे ।। ८८ ॥ एवमुक्ते तिरोऽधत्त स विद्याधरदारकः । वसुदेवस्तु सुष्वाप तल्पेऽनल्पप्रमोदभाक् ।। ८९ ॥ स्वजनान् प्रातरापृच्छ्यानुज्ञाप्य प्रेयसीजनम् । वसुदेवो ययौ प्रातः पेढालपुरपत्तनम् ।। ९० ।। तत्र राजा हरिश्चंद्रः समागत्य यदूद्वहम् । अवासयदुपवने लक्ष्मीरमणनामनि ।। ९१ ।। अशोकपल्लवाताने पाटलामोदशालिनि । केतकीकुसुमस्मेरे सप्तच्छदसुगंधिनि ।। ९२ ।। कृष्णेक्षुनागरंगाढये कुंदकुड्मलदंतुरे । तत्रोद्याने विशश्राम शौरिदृष्टिं विनोदयन् ।। ९३ ।। ।। युग्मम् ।। ततश्च कनकवतीपिता स्वविभवोचिताम् । अर्हणामर्हणीयस्य व्यधादानकदुंदुभेः ॥९४ ।। पूर्वनिष्पादितेषूच्चैः प्रासादेषु गृहेषु च । तत्रोद्याने स्थितः शौरिरैतिह्यमश्रृणोदिदम् ।। ९५ ॥ पुरा समवसरणं श्रीनमिस्वामिनोऽभवत् । इहोद्याने सेव्यमानं सुरासुरनरेश्वरैः ॥९६ ।। इहामरीभिः सहिता रासकेनार्हत पुरः । लक्ष्मी रेमे तदाद्येतल्लक्ष्मीरमणमित्यभूत् ।। ९७ ॥ १ तव संगमस्याशा एव जीवातुः जीवनौषधं यस्याः सा । २ नारंगी वृक्ष ३ पूजां । ४ पूज्यस्य । ५ इतिहासम् । कनकवतीस्वयंवरः। ॥ ९६॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy