SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ क्र. पृष्ठ क्र. १९० १९८ ॥३७॥ १९८ १९८ २०१ २१५ २२० २२३ सुभाषितम् । १०४ न हीः पुज्यद्भिः बिभ्यताम् । १०५ पर्यस्ते शकटे हन्त किं कुर्वीत गणाधिपः ? १०६ राजकार्येऽपि राजान उत्थाप्यन्ते छुपायतः । १०७ नाऽऽप्तस्याऽऽप्ते प्ररोचना । १०८ अयोऽपि हेमीभवति स्पर्शवेधिरसान्न किम् ? १०९ विवेके हि न रौद्रता । ११० नैकत्र मुनयः स्थिराः । १११ प्रायः प्रवादा लोकनिर्मिताः । ११२ अवश्यमेव भोक्तव्ये कर्माधीने सुखासुखे । ११३ धर्मः शरणमापदि । ११४ राजतेजो हि दुस्सहम् । ११५ प्रायः प्रेमाऽतिदुस्त्यजम् । ११६ न भक्ताः क्वाऽप्युपेक्षकाः । ११७ न रक्तो दोषमीक्षते । ११८ यथा तथाऽपवदिता यदबद्धमुखो जनः । ११९ शिक्षणीयो न चेत्तत्रोपेक्षणीयः स (लोकः) भूभुजाम् । १२० सर्व लोकविरुद्धं तु त्याज्यमेव यशस्विनः । १२१ एक धर्म प्रपन्ना हि सर्वे स्युर्बन्धवो मिथः । २२३ २२३ २२४ २२४ २२४ २२४ २२६ ॥३७॥ २२६ २२६ २२८
SR No.009657
Book TitleTrishashti Shakala Purush Charitam Part 4
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy