SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ॥३५॥ क्र. ६८ ६९ ७० ७१ ७२ ७३ ७४ ७५ ७६ ७७ ७८ ७९ ८० ८१ ८२ ८३ ८४ ८५ सुभाषितम् । दीयन्ते कन्यकाः सकृत् । ध्वस्ते माने हि दुःखाय जीवितं मरणादपि । प्रस्तरोत्कीर्णरेखेव प्रतिज्ञा हि महात्मनाम् । महतां हि प्रतिज्ञा तु न चलत्यद्रिपादवत् । मायोपायो बलीयसि । खलाः सर्वङ्कषाः खलु । जातु धर्ममधर्मं वा गणयन्ति न मानिनः । भृत्ये कोपः शिक्षामात्रकृते शिष्ये गुरोरिव । मन्त्रिणां मन्त्रसामर्थ्यात् स्यादलीकेऽपि सत्यता । शकुनं चाऽशकुनं च गणयन्ति हि दुर्बलाः । सन्तो हि नतवत्सलाः । सामान्योऽप्यतिथिः पूज्यः किं पुनः पुरुषोत्तमः ? अपूर्वशस्त्रालोके हि क्षत्रियाणां कुतूहलम् । कामावेशः कामिनीनां शोकोद्रेकेऽपि कोऽप्यहो ! महत्सु जायते जातु न वृथा प्रार्थनाऽर्थिनाम् । न सिंहस्य सखा युधि । विजयो ह्यन्यसाहाय्याद्दोष्मतां ह्रिये । अनिर्वेदः श्रियो मूलम् । पृष्ठ क्र. १०१ १०४ १०९ ११४ ११८ ११८ ११९ १२१ १२३ १२४ १३२ १३४ १४३ १४३ १४४ १४९ १५० १५२ ॥३५॥
SR No.009657
Book TitleTrishashti Shakala Purush Charitam Part 4
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy