SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ २९॥ पृष्ठ क्र. २१५ २१६-२१८ २१९-२२० २२१-२२४ २२५-२२७ विषयः । लक्ष्मणस्य राज्याभिषेकः । शत्रुघ्नस्य मधुना सह युद्धम् । सुरनन्दादीनां तपः प्रभाववर्णनम् । सीताया गर्भधारणं शीलकलङ्कापत्तिश्च । रामकृतसीतात्यागः । नवमः सर्गः लवणाङ्कुशयोर्जन्मविवाहदिग्विजयादयः । लवणाङ्कुशयोः रामलक्ष्मणाभ्यां सह युद्धम् । सीतायाः कलङ्कनिवारणायाग्नौ झम्पापातः । दशमः सर्गः । रामादीनां सर्वेषां पूर्वभववर्णनम् । सीताया अच्युते गमनम् । हनुमतो मोक्षः । रामलक्ष्मणस्नेहयोः परीक्षा लक्ष्मणस्य मृत्युः रामस्य चोन्मादः । रामस्य संयमग्रहणं केवलप्राप्तिश्च । लक्ष्मणादीनां भाविभववर्णनं रामस्य च निर्वाणम् । २२८-२३४ २३५-३८ २३९-२४४ ७३ २४५-२५० २५१ २५२ २५३-२५६ २५७-२६० २६१-६२ I२९॥
SR No.009657
Book TitleTrishashti Shakala Purush Charitam Part 4
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy