SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ।२४४॥ सीताऽप्यूचे न ते दोषो न च लोकस्य कश्चन । न चाऽन्यस्याऽपि कस्याऽपि किं तु मत्पूर्वकर्मणाम् ।। २२९ ।। निर्विण्णा कर्मणामीदृग्दुःखावर्तप्रदायिनाम् । ग्रहीष्यामि परिव्रज्यां तषामुच्छेदकारिणीम् ।। २३० ।। इत्युक्त्वा मैथिली केशानुच्चखान स्वमुष्टिना । रामस्य चाऽर्पयामास शक्रस्येव जिनेश्वरः ।। २३१ ॥ सद्यो मुमूर्छ काकुत्स्थो नोत्तस्थौ यावदेष च । तावत्सीता ययौ साधुजयभूषणसन्निधौ ।। २३२ ॥ केवली स जयभूषणो मुनिमैथिली विधिवदप्यदीक्षयत् । सुप्रभाख्यगणिनीपरिच्छदे तां चकार च तपःपरायणाम् ।। २३३ ।। सप्तमं पर्व नवमः सर्गः रामलक्ष्मणरावणचरितम् । इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषशिलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि सीताशुद्धि-व्रतग्रहणो नाम नवमः सर्गः । शीलप्रभावेण जलोपद्रवनाशः, सीतया संयमग्रहणम् । ॥२४४ ।।
SR No.009657
Book TitleTrishashti Shakala Purush Charitam Part 4
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy