SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥१४८॥ तदानी सम्मुखा एयुर्मन्त्रिणः सारणादयः । अन्ये च रक्षःसामन्ताः समन्ताद्राक्षसप्रभोः ।। ४५७ ।। महोत्सवां महोत्साहो महासाहसकृत्पुरीम् । आगमद्रावणो लङ्कामलकीणविक्रमः ॥ ४५८ ।। न यावद्रामसौमित्रिक्षेमोदन्तसमागमः । भोक्ष्ये न तावदित्युच्चैः सीताऽभिग्रहमाददे ।। ४५९ ॥ लङ्कापूर्वदिशि स्थिते सुरवरोद्यानोपमे खेचर, स्त्रीणां विभ्रमधाम्नि देवरमणोद्याने स्वयं जानकीम् । रक्ताशोकतरोस्तले त्रिजटया चाऽऽरक्षकैरावृतां, मुक्त्वाऽगाद्दशकन्धरः प्रमुदितः स्वं धाम धाम्नां निधिः ।।४६० ।। | सप्तम पर्व | पञ्चमः सर्गः रामलक्ष्मणरावण चरितम् । इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमपर्वणि सीताहरणो नाम पञ्चमः सर्गः । रावणेन सीताहरणम् । ܀ ܀ ܀ ܀ ܀ ।।१४८ ॥
SR No.009657
Book TitleTrishashti Shakala Purush Charitam Part 4
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy