SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ॥११॥ ॥सूरिभुवनभान्वष्टकम् ॥ रचयिता : पन्यासश्रीकल्याणबोधिविजयगणी । (वसंततिलका) सज्ज्ञानदीप्तिजननैक-सहसभानो! गुणैर्महानसि गुरो ! गुरुताप्रकर्ष ! सद्दर्शनोच्छ्रयविधौ परमाद्रिसानो ! पापेष्वपि प्रकृतदृष्टिपियूषवर्ष ! दुष्कर्मभस्मकरणैकमनःकृशानो! वृत्त्यैकपूतपरिशुद्धवचोविमर्श ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।१।। भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।५।। यो वर्द्धमानतपसामतिवर्द्धमान कल्लोलकृद्वर-कृपा भवतो विभाति भावेन भावरिपुभिः प्रतियुध्यमानः । विस्फुर्जते लसदनर्घ्यगुणाकरोऽन्तः । क्रुच्छद्मलोभरहितो गलिताभिमानो गम्भीरताऽतिजलधे! नयनिम्न्गाधे भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।२।। भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।६।। तेजः परं परमतेज इतो समस्ति सीमानमत्र न गता न हि सा कलाऽस्ति कुदृष्टिभिद्तदमिचंदनि चामिदृष्टिः । प्रक्रान्तदिक्सुगुणसौरभभाग्गुरोऽसि भूताऽपि शैलमनसां नयनेऽश्रुवृष्टिः दृष्टाश्च दोषनिकरा दशमीदशायां भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥३॥ भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।७।। तुभ्यं नमो भविकपङ्कजबोधभानो! त्वपादपद्मभ्रमरेण देव! तुभ्यं नमो दुरितपङ्कविशोषभानो ! श्रीहेमचन्द्रोक्तिकृता सदैव । तुभ्यं नमो निबिडमोहतमोघ्नभानो! मानो ! नुतोऽसि ननु भक्तिभावात् भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।४॥ त्वत्संस्मृतिसाश्रुससम्भ्रमेण ॥८॥ (इन्द्रवजा) ॥११॥
SR No.009657
Book TitleTrishashti Shakala Purush Charitam Part 4
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy