SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ सप्तमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥८८॥ चतुर्थः सर्गः रामलक्ष्मणरावणचरितम् । तत्र स्वामिनि लोकस्य परचक्रादिसम्भवः । अदृष्टपूर्व एवाऽऽसीत् खपुष्पवदुपद्रवः ।।११८ ।। स वित्ताभरणादीनि यथेच्छं दददर्थिनाम् । कल्पद्रुमाणां मद्याङ्गादीनामेकादशोऽभवत् ।। ११९ ॥ निजवंशक्रमायातं तत्साम्राज्यमिवाऽनघम् । स दधावार्हतं धर्म सर्वदाऽप्यप्रमद्वरः ।। १२० ॥ दभ्रस्थलपुरेशस्य सुकोशलमहीपतेः । कन्यां पवित्राममृतप्रभाकुक्षिसमुद्भवाम् ।। १२१ ।। नाम्नाऽपराजितां चारुरूपलावण्यशालिनीम् । उदुवाह स भूपालो जयश्रियमिवाऽऽहवे ॥१२२ ।। ॥युग्मम् ॥ सुबन्धुतिलकस्याऽथ पुरे कमलसकुले । मित्रादेवीकुक्षिजातां कैकेयीमादिनामतः ।। १२३ ।। मित्राभूः सुशीला चेति सुमित्रेत्यपराभिधाम् । पर्यणैषीद्दशरथः शशाङ्क इव रोहिणीम् ।। १२४ ।। ॥युग्मम् ।। पुण्यलावण्यसौन्दर्यवर्याङ्गीसुप्रभाभिधाम् । अन्यामप्युपयेमे स राजपुत्रीमनिन्दिताम् ।। १२५ ॥ सुखं वैषयिकं ताभिर्बुभुजे भूभुजां वरः । अबाधमानो धर्मार्थो स विवेकशिरोमणिः ।। १२६ ॥ इतश्च भरतस्याऽधं भुजानो दशकन्धरः । सभायामास्थितोऽपृच्छदिति नैमित्तिकोत्तमम् ।। १२७ ।। अमरा अपि नाम्नवाऽमरा न परमार्थतः । भाव्यवश्यं तु सर्वस्य मृत्युः संसारवर्तिनः ।। १२८ ॥ तत्कि मे स्वपरीणामाद्विपत्तिः परतोऽथवा ? | तन्ममाऽऽचक्ष्व निःशङ्कमाप्ता हि स्फुटभाषिणः ।। १२९ ।। सोऽप्याचख्यौ भविष्यन्त्या जानक्याः कारणेन ते । भविष्यतो दशरथपुत्रान्मृत्युभविष्यति ।। १३०॥ १ मद्यानादीनि दश नामानि कल्पवृक्षाणाम् । | सोदासस्य दीक्षा, दशरयोत्पत्तिः। ॥८८॥
SR No.009657
Book TitleTrishashti Shakala Purush Charitam Part 4
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy