SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ २४ ॥ REDERERERERES DE DE DE DE RY: वाङ्मात्रेण न तं तावत् पर्यास्यामोऽधुना वयम् ॥ स्वप्रशंसेवा ऽन्यनिन्दा सतां लज्जाकरी खलु ॥ ३०१ ॥ तान्यक्कारकारं तमुत्तानाशयमोजसा । छिन्नग्रीवं हयग्रीवं करिष्ये समये न्वहम् ॥ ३०२ ॥ प्राप्तकालमिदं तावत् तातेनैष विसृज्यते । यदा तदा निवेद्यं मे करोम्यस्योचितं यथा ॥ ३०३ ॥ सोऽनुमेने पुमान् राजविरुद्धमपि तद्वचः । राजवद् राजपुत्रोऽपि मान्यो राजानुजीविनाम् ॥ ३०४ ॥ निजाधिकारिणमिव समुद्दिश्य प्रजापतिम् । राजप्रयोजनान्यूचे चण्डवेगोऽपि कानिचित् ॥ ३०५ ॥ तथेति प्रतिपद्यार्थमावर्ज्य प्राभृतादिना । प्रजापतिनरेन्द्रेण चण्डवेगो व्यसृज्यत ॥ ३०६ ॥ स प्रीतः सपरीवारः प्रतस्थे स्वपुरीं प्रति । जगाम पोतनपुराद् बहिः स्यन्दनमास्थित : ॥ ३०७ ॥ ज्ञात्वा त्रिपृष्ठस्तं यान्तं पुरोभूय सहाऽचलः । दवाऽनल इवाध्वन्यं सार्निलो रुरुधेतराम् ॥ ३०८ ॥ त्रिपृष्ठ इत्यभाषिष्ट धृष्ट ! पापिष्ठ ! दुष्ट ! रे ! । दूतमात्रत्वमप्याप्य राजवद् वर्तसे पशो ! ॥ ३०९ ॥ सङ्गीतरङ्गभङ्गं त्वं मूर्खाऽकार्षीर्यथा तथा । अमुमूर्षुः पशुरपि कोऽन्यः कुर्यात् सचेतनः ? ॥ ३१० ॥ गृहे गृहस्थमात्रस्याप्यायातो भूपतिः स्वयम् । ज्ञापयित्वा प्रविशति नीतिरेषा मनीषिणाम् ॥ ३११ ॥ त्वं भुवं स्फोटयित्वेवाऽज्ञातोऽकाण्डे समागमः । तातेनर्जुस्वभावेन सत्कृतश्चासि तन्मुधा ॥ ३१२ ॥ दुर्विनीतो यया शक्त्या तां प्रकाशय सम्प्रति । इदं ते दुर्नयतरोः फलं द्राग् दर्शयाम्यहम् ॥ ३१३ ॥ १ आक्षिपामः । २ ताततिरस्कारकारिणम् । ३ राजभृत्यानाम् । ४ निजाधीनकर्मकरमिव । ५ संतोष्य । ६ पवन सहित दवानल इव अध्वन्यम् पथिकम् । ७ भूतकाल अद्यतन द्वितीयपुरुष एकवचनम् । ८ तातेन ऋजुस्वभावेन इति विभाग : । D X D X D X D X CREDERERKI चतुर्थं पर्व प्रथमः सर्गः श्रेयांसजिनचरितम् । त्रिपृष्ठवासु देव-अचलबलदेवादीनां चरितम् । ॥ २४ ॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy